SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- गणधर सार्द्ध शतकम् ।। 18| सूरीणां ॥४६॥ शुक्लपक्षे नवरात्रके नागपूजोपवासादिविधानं ६९, आश्विन शुक्लपक्षे गोमयतृतीयाकरणं ७०, ज्येष्ठशुक्लत्रयोदश्यां शक्तुकादिप्रदान ७१, जैनेषु अप्यनायतनेषु गमनं ७२, शिथिलाचारसाधूनामाज्ञाबाह्यानां निष्कारणं वसतिदानं तद्व्याख्यानश्रवणं जिनवल्लभनमनं तत्समीपगमनं च ७३ इत्यादिमिथ्यात्वस्थानानि दूरतः परिवर्ण्यन्ते । ____ यत्र च चैत्ये नोत्सूत्रभाषकजनक्रमः कुत्रापि चक्षुषाऽपीक्ष्यते । नापि रजन्यां स्नात्रं, प्रतिष्ठा, साधुसाध्वीप्रवेशो, विला- || | सप्रपंच सिनीनाटयं च । न च जातिज्ञातिकदाग्रहः, यो जिनवचनबहुमानी अनिन्दितकर्मकारी धार्मिकलोकसुखावहः शुद्धधर्मदृढ-18 स्तुतिगर्मचित्तः स सर्वोऽपि कृत्याधिकारी । त्रिचतुरसुश्रावकदृष्टिदृष्टश्च द्रव्यव्ययः। नापि रात्रौ नन्दिविधापनपूर्वकं कस्यापि प्रव्रज्या- चरित्रादि। ग्रहणम् । अस्तमिते दिनकरे जिनाग्रतो न बलिधियते । नापि सुप्ते जने तूर्यरवः । नापि रजन्यां रथभ्रमणं कदाचित्कार्यते । नापि जलक्रीडा देवतान्दोलनमाघमालाः क्रियन्ते । न श्रावकप्रतिष्ठाप्रमाणम् । न वा युक्तं जिनगुर्वोरपि गेयगानम् । नापि चतुरशीतिराशातना दृश्यन्ते । नापि कीर्तिनिमित्तं स्वकीयद्रव्यवितरणम् । बह्वाशातनाकारि(री)भिमहेलाभिः कलिहास्यचसूरिप्रियैर्जनैः सह निवार्यते धमीलकः (१) श्रावकशिरसि नावलोक्यते वेष्टनकम् । स्नपनकारजनवज नास्ति विभूषणम् । न गृहचिन्तनम् । मलिनवस्त्राङ्गैन जिनपूजनम् । शुचिभूताया अपि श्राविकाया न बहु मन्यते मूलजिनप्रतिमायाः पूजनम् । एकजिनबिम्बाग्रतोऽवतारितारात्रिकस्य न द्वितीयजिनाग्रतोऽवतारणम् । पुष्पाण्येव निर्माल्यं न त्वक्षतफलमणिमण्डनभूषणनिर्मलचेलानि । न यतीनां ममत्वं न चान्तर्वासः। नास्त्येव गुरुदर्शितायाः स्त्रीपुरुषविम्बवामदक्षिणदिक्संस्थितचैत्यवन्दनकरणादिरूपाया व्यवस्थाया लोपनम् । यत्र चैकोक्तमपि निश्चयतः सगुणं क्रियत एव, समययुक्त्या विघटमानं बहुलोकोक्तमपि न For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy