________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दानं २९, सार्द्धमासिक - पाण्मासिक-सांवत्सरिक- करणं ३०, मिथ्यादृष्टिगृहेषु लाभनकदानं ३१, कुमारिकाभक्तप्रदानं ३२, कन्याफलग्रहणं ३३, तिथिषु-अकर्त्तनं दध्यविलोडनं च ३४, अमावास्यायां जामातृकप्रभृतीनां भोजनकारणं ३५, धम्र्मार्थं वापीसरः कूपादिखाननं ३६, क्षेत्रादौ गोचरदानं ३७, विवाहे जन्यकागमने सहिँडनकं ३८, मृतकार्थे पण्डवी वाहनं ३९, स्वभोजनात्पितॄणां निमित्तं हतंकारप्रदानं ४०, काकविडालादीनां पिण्डादिप्रदानं ४१, पिप्पलनिम्बादिवृक्षारोपणं ४२, तालाच ब्राह्मणादीनां कथाश्रवणं ४३, गोधनपूजनं ४४, इन्द्रजालदर्शनं ४५, पदातियुद्धदर्शनं ४६, ब्राह्मणतापसादीनां नमनं भक्तिदानं च ४७, ब्राह्मणादिगृहे गमनं भोजनं च ४८, मूलाश्लेषादिजाते बालके ब्राह्मणोक्तक्रियाकरणं ४९, शीतकाले अग्निकाष्ठकदानं ५०, धर्म्मार्थं चैत्रे चचक्रीडनं ५१, वैशाख शुक्लपक्षेऽक्षयतृतीयाकरणं ५२, वासुदेवस्य स्वपने उत्थाने चैकादश्यां तथा फाल्गुनशुक्लपक्षामलक्येकादश्यां तथा ज्येष्ठशुक्लपक्षे निष्पानीयपाण्डवैकादश्यां सर्वमासेषु चैकादश्यामुपवासादिकरणं ५३, चैत्राश्विनमासयोरटमी महानवम्योर्भट्टारिकापूजनं ५४, माघमासे घृतकम्बलदानं ५५, प्रतिमादिपुरतोऽपि स्त्यानघृतभृतस्थालप्रदानं ५६, माघशुक्लतृतीयायां गौरीभक्तकरणं ५७, माघमासे रात्रौ स्नानं ५८, फाल्गुन शुक्लपक्षे नागपञ्चम्यां नागपूजनं ५९, श्रावण शुक्लपक्षे षष्ठीकरणं ६०, भाद्रपदेऽर्कपष्टीकरणं ६१, भाद्रपद कृष्णपक्षे ( चंडी ) अष्टमीपूजनं ६२, भाद्रपद शुक्लदुर्वाष्टम्यां विरुह्कादिकरणं ६३, भाद्रपद कृष्णशुक्लपक्षयोः क्रमेण वत्सद्वादश्योद्वादश्योः करणं ६४, भाद्रपद कृष्ण कजलतीया-भाद्रपदशुक्लहरितालिका तृतीययोः पूजादिकरणं ६५, भाद्रपदकृष्ण (शुक्ल) चतुर्दश्यां पवित्रककरणमनन्तं ६६, माघशुक्लपक्ष्यामादित्यरथपूजनं ६७, फाल्गुनकृष्ण चतुर्दश्यां शिवरात्रिजागरणं ६८, आश्विन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir