Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%254
" पासत्थाई वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणइ तह कम्मबंधं च ॥१॥" किं कृत्वा ते सुविहितश्रावकादयो जागरूकास्तं परिहरन्ती ? त्याह-कृत्वा विधायअवगम्येत्यर्थः, कीदृशम् ? 'नि. जीव ' मिति, जीवशब्देन जीवितमुच्यते ततो निर्गतं जीवितं सत्चमित्यर्थः यस्मात्तादृशं ज्ञात्वा इह-जगति, अयमभिः प्रायः-शिथिलोऽपि कथश्चिद् यदि बुध्यते तदा न परित्यज्यते, परम्-"अवि नाम चक्कवट्टी, चइज सर्वपि चकवट्टिसुहं । न य ओसन्नविहारी, दुहिओ ओसन्नयं चयइ ॥१॥” इति वचनात्सर्वथा निःसत्त्वोऽयमिति परिभाव्य तं वर्जयन्तीति । द्वितीयपक्षे च-नानाशस्त्राणि-कुन्तशक्तिचक्रादीनि आयुधानि धारयन्ति गृह्णन्ति, ते तु=ते पुनः स्तोकजागरूकादयो यैः | शस्त्रैविंदार्य-प्रहृत्य परं मोपणार्थमागतं तस्करादिकं परिहरन्ति परित्यजन्ति मुश्चन्ति निर्जीव-विगतात्मकमिति कृत्वा | ॥ ९० ॥ ' अविणासिअजीवं' इत्यादि, ते=सुविहिताः साधुश्रावकाः स्तोका जागरूका धारयन्ति अनुतिष्ठन्ति, किम् ? धर्मक्षान्त्यादिदशभेदं स्थूलप्राणिवधविरत्यादिद्वादशभेदं च, कीदृशम् ! सु-शोभना शुद्धप्ररूपकत्वसंवेगसारक्रियापरत्वादिगुणोपेतो योऽसौ वंश="वंशः सङ्घऽन्वये पृष्ठावयवे कीचकेऽपि च।" (हैमा० ५५८) इत्यनेकार्थात् अन्वयः= आम्नाय इत्यर्थस्तत्र निष्पन्नम् , अत एवाविनाशिताः विध्वंसमप्रापिता जीवा प्राणिनो यत्र तम् अविनाशितजीव-धर्मम् , अयमर्थः-' यज्ञार्थ पशवः सृष्टाः, स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद् यज्ञे वधोऽवधः ॥१॥" इत्यादिकुदृष्टीनामिव न काप्यहम्मे प्राणिघातोपदेश इति । पुनः कीदृशम् ? मोक्षस्य मुक्तेः कारण हेतुः, भयंत्रासं संसारान्नि
१ जीवः स्यान् त्रिदशाचार्ये, द्रुमभेदे शरीरिणि । जीवितेऽपि च..." (हैमानेकार्थ ० ५२७) ॥ २ "वंशः संघेन्वये वेणौ पृष्टाद्यवयवेऽपि च" पाटा० ॥
ROAC-SCHOCAC4
For Private and Personal Use Only

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195