________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%254
" पासत्थाई वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणइ तह कम्मबंधं च ॥१॥" किं कृत्वा ते सुविहितश्रावकादयो जागरूकास्तं परिहरन्ती ? त्याह-कृत्वा विधायअवगम्येत्यर्थः, कीदृशम् ? 'नि. जीव ' मिति, जीवशब्देन जीवितमुच्यते ततो निर्गतं जीवितं सत्चमित्यर्थः यस्मात्तादृशं ज्ञात्वा इह-जगति, अयमभिः प्रायः-शिथिलोऽपि कथश्चिद् यदि बुध्यते तदा न परित्यज्यते, परम्-"अवि नाम चक्कवट्टी, चइज सर्वपि चकवट्टिसुहं । न य ओसन्नविहारी, दुहिओ ओसन्नयं चयइ ॥१॥” इति वचनात्सर्वथा निःसत्त्वोऽयमिति परिभाव्य तं वर्जयन्तीति । द्वितीयपक्षे च-नानाशस्त्राणि-कुन्तशक्तिचक्रादीनि आयुधानि धारयन्ति गृह्णन्ति, ते तु=ते पुनः स्तोकजागरूकादयो यैः | शस्त्रैविंदार्य-प्रहृत्य परं मोपणार्थमागतं तस्करादिकं परिहरन्ति परित्यजन्ति मुश्चन्ति निर्जीव-विगतात्मकमिति कृत्वा | ॥ ९० ॥ ' अविणासिअजीवं' इत्यादि, ते=सुविहिताः साधुश्रावकाः स्तोका जागरूका धारयन्ति अनुतिष्ठन्ति, किम् ? धर्मक्षान्त्यादिदशभेदं स्थूलप्राणिवधविरत्यादिद्वादशभेदं च, कीदृशम् ! सु-शोभना शुद्धप्ररूपकत्वसंवेगसारक्रियापरत्वादिगुणोपेतो योऽसौ वंश="वंशः सङ्घऽन्वये पृष्ठावयवे कीचकेऽपि च।" (हैमा० ५५८) इत्यनेकार्थात् अन्वयः= आम्नाय इत्यर्थस्तत्र निष्पन्नम् , अत एवाविनाशिताः विध्वंसमप्रापिता जीवा प्राणिनो यत्र तम् अविनाशितजीव-धर्मम् , अयमर्थः-' यज्ञार्थ पशवः सृष्टाः, स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद् यज्ञे वधोऽवधः ॥१॥" इत्यादिकुदृष्टीनामिव न काप्यहम्मे प्राणिघातोपदेश इति । पुनः कीदृशम् ? मोक्षस्य मुक्तेः कारण हेतुः, भयंत्रासं संसारान्नि
१ जीवः स्यान् त्रिदशाचार्ये, द्रुमभेदे शरीरिणि । जीवितेऽपि च..." (हैमानेकार्थ ० ५२७) ॥ २ "वंशः संघेन्वये वेणौ पृष्टाद्यवयवेऽपि च" पाटा० ॥
ROAC-SCHOCAC4
For Private and Personal Use Only