________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
श्री
सार्द्ध
शतकम्।
File
जिनवल्लभसूरीणां सप्रपंचस्तुतिगर्भचरित्रादि।
॥४४॥
R
वारयति-निषेधयतीति भयनिवारणम् । तथा प्राप्तं निर्वाणं-निवृत्तिमव्यसत्त्वैर्यस्मात्तं प्राप्तनिर्वाणम् । अनेन कारणस्यैव निरु| पहतत्वमवश्यं स्वसाध्यसाधकत्वेनोक्तम् । प्रतीयमानार्थपक्षे च-ते स्तोका जागरूकाः धारयन्ति=उपाददते, किम् ? इत्याहधर्म"धर्मो यमो-पमा-पुण्य-स्वभावा-चार-धन्वसु ॥ ३३५ ।। सत्सङ्गे-ऽहत्यहिंसादौ, न्यायो-पनिषदोरपि (३३६)" इति (हैमानेकार्थ० ३३५-६) वचनाद् धनुः, कीदृशम् ? अविनाशिता जीवा मौर्वी यस्य तत् अविनाशितजीवम् । पुनः कीदृक् ? सुशोभनो-नीरन्धोऽलनकीटको यो वंश: वेणुस्तसान्निष्पन्नं कृतं सुवंशनिष्पन्नं मोक्षस्य-विशिखानां मुक्तेर्मोचनस्य कारणम् । न हि ताटकोदण्डमन्तरेण शराणां मोक्षणं स्यादत एव प्राप्ता=आसादिताः निरनिश्चिता बाणा:-शरा येन तत्प्रासनिर्वाणम् । न ह्ययोजितकाण्डं कोदण्डं काण्डमोक्षाय संपद्यते । तादृशं च तत्कीदृशं भवेत् इत्याह-भयनिवारणं-तस्करादिवासप्रतिषेधकम् ॥ ९१ ॥ तथा 'धरियकिवाणा केई ' इत्यादि, केचित्तु सुविहिताः सुश्रावकाच स्वपरान् आत्मेतरान्
रक्षन्ति अवन्ति । कीदृशाः सन्तः १ धृता-स्वीकृता कृपा-करुणा तत्प्रधाना आज्ञा-भगवद्वचनं येस्ते धृतकपाज्ञाः । (सैव है| परम्परितरूपकेण कृपाणः खगो यैस्ते गृहीतकपाज्ञाकृपाणाः) आरक्षकपक्षे तु धृतकृपाणा इति व्यक्तम् । तथा सुगुरुरेव
शोभनधर्माचार्य एव शासनविपक्षक्षिप्तकदुपन्यासविशिखरक्षकत्वेन स्फरकः-खेटकस्तेन युताः सहिताः । गुरुलक्षणं चेदं तथा
" अवद्यमुक्त पथि यः प्रवर्त्तते, प्रवर्तयत्यन्यजनं च निःस्पृहः । स सेवितव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥१॥"
OACHERE
॥४४॥
For Private and Personal Use Only