Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गणधर
सार्द्ध
शतकम् ।।४
देवभद्रसूरीणाम् ॥
॥३९॥8
अथ च नक्षत्रगतौ अश्विन्यादिक्रक्षपादनवकसंस्थौ मेषं मीनं मकरं च राशिविशेष समधितिष्ठतः सूर्यचन्द्राविति, तथा च लोको वदति-मेषं भुक्त्वा इदानीं सूर्यो वृषे संक्रान्तः, एवं चन्द्रोऽपि मीनं भुक्त्वा इदानी चंद्रो मेषे स्थित इत्यादि। प्रथमपक्षे च न कदाचिदसदाचार-प्राणिवधानृतभाषणस्तैन्याब्रह्मसेवादिकं गताः आचीर्णवन्तः, नापि मेषमीनमकरोपभोगं मनसावि विदधति ते श्रीपूज्यपादाः ।। ८१ ॥ तथा 'येषां प्रसादेन-अनुग्रहेण मया परमं प्रकृष्टं सर्वपदोत्तमं पदम्-आचार्यपदमित्यर्थः प्राप्त कब्धम् । कीदृशं यत्परमं पदम् ? तत्राह-परिवर्जितं त्यक्तं, केन? मदेन अहङ्कारेण । पुनः कीदृशम् ? निर्मलानि-निर्दूषणानि विनयादिगुणान्वितानि पात्राणि=" पात्रं तु कूलयोर्मध्ये, पणे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञ-भाण्डे नाट्यानुकर्तरि ॥१॥” इति हैमानेकार्थवचनात् (२-४४४), ज्ञानादियोग्यानि यत्र तत्' निर्मलपात्रम् । अनेन च परमपदविशेषणद्वयेनात्मनो निरहंयुता स्वगच्छस्य च पात्ररत्नाकरत्वमावेदितम् भवति । किमर्थ परमं पदं प्राप्तम् ? इत्याहशुभा-धर्मयोग्या ये सचा: जीवास्तेषां समुन्नतिः अभ्युदयस्तन्निमित्त-तद्धेतवे शुभसत्त्वसमुन्नतिनिमित्तम् । अनेन च स्वस्य भावपरोपकृतिकारित्वं सूचितं स्यादिति ॥ ८२ ॥ तथा तेभ्यः पादेभ्यो नमः यैः रक्षिताःचाता वयम् । केभ्यः ? पातेभ्यः-पतनेभ्यः विनाशेभ्य इत्यर्थः युगप्रधानपदपालनादविनाशिपदप्राप्तेरिति भावः । श्रीसूरिदेवभद्राणां, कीदृशानाम् ? सादरं-ससंभ्रमं दत्तं वितीर्ण भद्रं कल्याण यैस्तादृशानां तथाविधोपदेशशास्त्रविरचनेन व्याख्यानेन च भव्यानां कल्याणपदप्राप्तेरित्याकृतमिति गाथात्रयार्थः ॥ ८१-८२-८३ ।।
श्रीदेवभद्रमरिभ्यः श्रीजिनवल्लभमरिभ्यश्च यैः मूरिपदं प्रदत्तं तानाह
॥ ३९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195