________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गणधर
सार्द्ध
शतकम् ।।४
देवभद्रसूरीणाम् ॥
॥३९॥8
अथ च नक्षत्रगतौ अश्विन्यादिक्रक्षपादनवकसंस्थौ मेषं मीनं मकरं च राशिविशेष समधितिष्ठतः सूर्यचन्द्राविति, तथा च लोको वदति-मेषं भुक्त्वा इदानीं सूर्यो वृषे संक्रान्तः, एवं चन्द्रोऽपि मीनं भुक्त्वा इदानी चंद्रो मेषे स्थित इत्यादि। प्रथमपक्षे च न कदाचिदसदाचार-प्राणिवधानृतभाषणस्तैन्याब्रह्मसेवादिकं गताः आचीर्णवन्तः, नापि मेषमीनमकरोपभोगं मनसावि विदधति ते श्रीपूज्यपादाः ।। ८१ ॥ तथा 'येषां प्रसादेन-अनुग्रहेण मया परमं प्रकृष्टं सर्वपदोत्तमं पदम्-आचार्यपदमित्यर्थः प्राप्त कब्धम् । कीदृशं यत्परमं पदम् ? तत्राह-परिवर्जितं त्यक्तं, केन? मदेन अहङ्कारेण । पुनः कीदृशम् ? निर्मलानि-निर्दूषणानि विनयादिगुणान्वितानि पात्राणि=" पात्रं तु कूलयोर्मध्ये, पणे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञ-भाण्डे नाट्यानुकर्तरि ॥१॥” इति हैमानेकार्थवचनात् (२-४४४), ज्ञानादियोग्यानि यत्र तत्' निर्मलपात्रम् । अनेन च परमपदविशेषणद्वयेनात्मनो निरहंयुता स्वगच्छस्य च पात्ररत्नाकरत्वमावेदितम् भवति । किमर्थ परमं पदं प्राप्तम् ? इत्याहशुभा-धर्मयोग्या ये सचा: जीवास्तेषां समुन्नतिः अभ्युदयस्तन्निमित्त-तद्धेतवे शुभसत्त्वसमुन्नतिनिमित्तम् । अनेन च स्वस्य भावपरोपकृतिकारित्वं सूचितं स्यादिति ॥ ८२ ॥ तथा तेभ्यः पादेभ्यो नमः यैः रक्षिताःचाता वयम् । केभ्यः ? पातेभ्यः-पतनेभ्यः विनाशेभ्य इत्यर्थः युगप्रधानपदपालनादविनाशिपदप्राप्तेरिति भावः । श्रीसूरिदेवभद्राणां, कीदृशानाम् ? सादरं-ससंभ्रमं दत्तं वितीर्ण भद्रं कल्याण यैस्तादृशानां तथाविधोपदेशशास्त्रविरचनेन व्याख्यानेन च भव्यानां कल्याणपदप्राप्तेरित्याकृतमिति गाथात्रयार्थः ॥ ८१-८२-८३ ।।
श्रीदेवभद्रमरिभ्यः श्रीजिनवल्लभमरिभ्यश्च यैः मूरिपदं प्रदत्तं तानाह
॥ ३९ ॥
For Private and Personal Use Only