________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूरिपयं दिन्नमसोगचंदसूरीहिं चत्तभूरीहिं । तेर्सि पयं मह पहुणो, दिन्नं जिणवल्लहस्स पुणो॥४॥
व्याख्या-तेसिं' ति चतुर्थ्यर्थे षष्ठी प्राकृतत्वात् , तेभ्यः श्रीदेवभद्रमुरिभ्यः सूरिपदम्-आचार्यपदं दत्त=वितीर्णम् । ॐ कै ?रित्याह-अशोकचन्द्रसूरिभिः श्रीजिनचन्द्रसूरिप्रसादीकृताचार्यपदैः । तथा च एभिरेव प्रकरणकारिप्रभुभिर्विशिकायामभ्यधायि
____ "अभिषेकवरसहोदर,-सहदेवगणेस्ततोऽभवच्छिष्यः । मूरिस्त्वशोकचन्द्रो-जिनचन्द्राचार्यदत्तपदः ॥१॥" कीदृशैस्तैः ? त्यक्तो-मुक्तो भूरि-काञ्चनं यैस्ते तथा तैः । उक्तश्च तैरेव तत्रैव ।। " सूरिः प्रसन्नचन्द्रो, हरिसिंहो देवभद्रमूरिरपि । सर्वेऽप्येते विहिताः, सूरिपदेऽशोकचन्द्रेण ॥१॥"
'तेसिं'इति पुनरावृत्त्य योज्यते,तत्र तृतीयाथै षष्ठी,ततो यः पुनर्दत्तं,किं तत्पदं मूरिपदमित्यर्थः,कस्य?प्रभोः,स्वामिनः कस्य? मम, किं नामधेयस्य ? तत्राह-जिनवल्लभस्य 'जिनवल्लभः' इति सुगृहीत नामधेयस्य । तथा च विंशिकायामेतदेवोक्तम्___" इत्तोऽप्यमयदेवाख्य,-सूरेः श्रीश्रुतसम्पदम् । समवाप्य ततो मत्वा, चैत्यवासोऽस्ति पापकृत | श्रीमत्कूर्चपुरीय-श्रीसूरेजिनेश्वरस्य शिष्येण | जिनवल्लभेन गणिना, चैत्यनिवासः परित्यक्तः
॥२॥ १- त्य-मुक्तं भूरि-काञ्चनं ' इति भव्यम् , काञ्चनवाचिभूरिशब्दस्य नपुंसकलिङ्गत्वात् । २ ' भूरि स्वर्णे प्रचुरे च' इति हैमानेकार्थसंग्रहः (२-४५२) ३ तत्रैव-विंशिकायाम् ।
CR
For Private and Personal Use Only