________________
Shri Mahavir Jain Aradhana Kendra
गणघर
सार्द्ध
शतकम् ।
1180 11
www.kobatirth.org
कृताङ्गिगणभद्रेण, देवभद्रेण सूरिणा । श्रीचित्रकूटदुर्गेऽस्मिन् सोऽपि सूरिपदे कृतः
अयं चार्थः समस्तोऽपि पूर्वाचार्याम्नायप्रतिपादनेन पूर्वमेव स्फुटीकृत इति गाथार्थः ॥ ८४ ॥
॥ ३ ॥ "
अथायं सुगुरुबहुमानवान् भगवान् प्रकरणकारस्तमेव श्रीजिनवल्लभसूरिम् " अत्थगिरिमुवगएसुं " इत्यादिना " तप्पयपरमं पाविअ जाओ जाया जाओहं (१४६) " इत्यन्तेन द्वाषष्टिगाथासमुदायेन स्तुत्वा त्रिषष्टितम गाथा (१४७) पूर्वार्द्धन वन्दमानः प्राह - ' तमणुदिणं दिन्नगुणं, वंदे जिणवल्लहं पहुं पयओ ' । ( १४७ ) ति । अत्थगिरिमुवगएसुं, जिण-जुगपवरागमेसु कालवसा । सूरम्मि व दिट्ठिहरेण, विलसिअं मोहसंतमसा ॥ संसारचारगाओ, निद्विन्नेहिं-पि भवजीवेहिं । इच्छंतेहि वि मुक्खं, दीसह मुक्खारिहो न हो ॥ फुरिअं नक्खत्तेहिं, महागहेहिं तओ समुहसिअं । बुड्ढी रयनिअरेणावि पाविआ पत्तपसरेण ॥८७॥ पासस्थकोसिअकुलं, पयडीहोऊण हंतुमारद्धं । काए कए य-विघाए, भावि भयं जं न तं गणइ ॥८८॥ जग्गति जणा थोवा, स-परेसिं निव्वुई समिच्छता । परमत्थरक्खणत्थं, सर्वं सद्दस्स मेलंता ॥८९॥ नाणा सत्थाणि धरंति ते उ जेहिं वियारिऊण परं । मुसणत्थमागयं परि, हरंति निज्जीवमिह काउं ॥ अविणासिअजीवं ते, धरति धम्मं सुवंसनिप्फन्नं । मुक्खस्स कारणं भय निवारणं पत्तनिवाणं ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनवल्लभ
सूरिणां
सप्रपंच
स्तुतिगर्भ
चरित्रादि ॥
|| 80 ||