Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
गणधर
सार्द्ध
शतकम्। ॥४१॥
SOCIOLOGISTRICROR
| श्रीजिनवल्लभसूरीणां सप्रपंच स्तुतिगर्भचरित्रादि।
केषाम् ? जिनानाम्-अर्हताम् , कथं स्मृता ? सादरं तदा तस्मिन् काले, कीदृशी ? एषा-अनन्तरं वक्ष्यमाणा । किं कृत्वा ? अवलोक्य-वीक्ष्य, किम् ? असमञ्जसम् असम्बद्धम् उपप्लवमित्यर्थः। कीदृशम् ? एतादृशम्-एवंविधम् , कथम्भृतेन येन ? असमञ्जसावलोकनाजातकरुणेन समुत्पन्न कृपेण ।। ९६ ॥ कदा कीदृशं चासमञ्जस ?मित्याह-कालवशात्-दुषमासमयायततया जिना तीर्थकरा ऋषभादिवर्द्धमानान्ताः युगप्रवरागमा: सुधर्मस्वामिजम्बूस्वामि-प्रभव-शय्यम्भव-यशोभद्रा-र्यसंभूतविजय-भद्रबाहस्वामि-स्थलभद्रस्वाम्या-य॑महागिर्यायसुहस्ति-शान्तिमूरि-हरिभद्रसूरि-शाण्डिल्यसूर्याय॑समुद्रा-र्यमवार्यधर्म-भद्रगुप्तपरि-श्रीवैरस्वाम्या-यरक्षिता-यनन्द्या-र्यनागहस्ति-रैवतक-स्कन्दिल-हिमव-नागो-द्योतनसूरि-गोविन्दसूरि-भृतिदिन-लौहित्यध्यसू-[मास्वातिवाचक-जिनभद्रसूरि-हरिभद्रसरि-देवसूरि-नेमिचन्द्रो-द्योतनमूरि-वर्द्धमानसूरि-प्रभृतयस्तेषु जिनयुगप्रवरागमेषु अस्तम्-अभावो निर्वाणस्वर्गादिगतिः, तदेव गिरिरामर्त्यलोकापेक्षयाऽत्यन्तोच्चस्थानत्वात शैलस्तम् उपगतेपु-प्राप्तेषु सत्सु सूर्यवत्-अकेवत् , सूर्यपक्षे अस्तगिरिः पश्चिमाचलः, कालवशादिति च चतुर्याम्यतिक्रमे । विलसितम्-उल्लसितं विजम्भितं, विसृतं प्रसृतमित्यर्थः, केन ? मोहसन्तमसा-मोह एव सन्ततं तमस्तेन अज्ञाननिविडान्धकारेण, दृष्टिः मोहपक्षे सम्यक्त्वं, संतमसपक्षे चालोकन, तं हरति अपनयतीति दृष्टिहरं, तेन दृष्टिहरेण ॥ ८५ ॥ ततश्च किं संजातम् ? इत्याह-'संसारचारगाओ' संसार एव-भव एव मूत्रपुरीपनिरोधदत्वेन क्षुत्तृट्पीडाकारित्वेन नानाप्रकारकदर्थनास्पदत्वेन दन्दशूकवृश्चिकगोधेरकककलासाद्याकीर्णत्वेन दुर्गन्धाशुचिपरिपूर्णत्वेनातिबीभत्सत्वेन चित्तवपुःक्लेशकृत्त्वेन विनिद्र(ता)भयावहत्वेन च चारका कारावेश्म तस्मात् निर्विणः धरणीतलपाटन(लुठन)प्रचुरवान्दिकजनविमर्दसंकोच-ब
KAROGRA*
LAT॥४१॥
For Private and Personal Use Only

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195