________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
गणधर
सार्द्ध
शतकम्। ॥४१॥
SOCIOLOGISTRICROR
| श्रीजिनवल्लभसूरीणां सप्रपंच स्तुतिगर्भचरित्रादि।
केषाम् ? जिनानाम्-अर्हताम् , कथं स्मृता ? सादरं तदा तस्मिन् काले, कीदृशी ? एषा-अनन्तरं वक्ष्यमाणा । किं कृत्वा ? अवलोक्य-वीक्ष्य, किम् ? असमञ्जसम् असम्बद्धम् उपप्लवमित्यर्थः। कीदृशम् ? एतादृशम्-एवंविधम् , कथम्भृतेन येन ? असमञ्जसावलोकनाजातकरुणेन समुत्पन्न कृपेण ।। ९६ ॥ कदा कीदृशं चासमञ्जस ?मित्याह-कालवशात्-दुषमासमयायततया जिना तीर्थकरा ऋषभादिवर्द्धमानान्ताः युगप्रवरागमा: सुधर्मस्वामिजम्बूस्वामि-प्रभव-शय्यम्भव-यशोभद्रा-र्यसंभूतविजय-भद्रबाहस्वामि-स्थलभद्रस्वाम्या-य॑महागिर्यायसुहस्ति-शान्तिमूरि-हरिभद्रसूरि-शाण्डिल्यसूर्याय॑समुद्रा-र्यमवार्यधर्म-भद्रगुप्तपरि-श्रीवैरस्वाम्या-यरक्षिता-यनन्द्या-र्यनागहस्ति-रैवतक-स्कन्दिल-हिमव-नागो-द्योतनसूरि-गोविन्दसूरि-भृतिदिन-लौहित्यध्यसू-[मास्वातिवाचक-जिनभद्रसूरि-हरिभद्रसरि-देवसूरि-नेमिचन्द्रो-द्योतनमूरि-वर्द्धमानसूरि-प्रभृतयस्तेषु जिनयुगप्रवरागमेषु अस्तम्-अभावो निर्वाणस्वर्गादिगतिः, तदेव गिरिरामर्त्यलोकापेक्षयाऽत्यन्तोच्चस्थानत्वात शैलस्तम् उपगतेपु-प्राप्तेषु सत्सु सूर्यवत्-अकेवत् , सूर्यपक्षे अस्तगिरिः पश्चिमाचलः, कालवशादिति च चतुर्याम्यतिक्रमे । विलसितम्-उल्लसितं विजम्भितं, विसृतं प्रसृतमित्यर्थः, केन ? मोहसन्तमसा-मोह एव सन्ततं तमस्तेन अज्ञाननिविडान्धकारेण, दृष्टिः मोहपक्षे सम्यक्त्वं, संतमसपक्षे चालोकन, तं हरति अपनयतीति दृष्टिहरं, तेन दृष्टिहरेण ॥ ८५ ॥ ततश्च किं संजातम् ? इत्याह-'संसारचारगाओ' संसार एव-भव एव मूत्रपुरीपनिरोधदत्वेन क्षुत्तृट्पीडाकारित्वेन नानाप्रकारकदर्थनास्पदत्वेन दन्दशूकवृश्चिकगोधेरकककलासाद्याकीर्णत्वेन दुर्गन्धाशुचिपरिपूर्णत्वेनातिबीभत्सत्वेन चित्तवपुःक्लेशकृत्त्वेन विनिद्र(ता)भयावहत्वेन च चारका कारावेश्म तस्मात् निर्विणः धरणीतलपाटन(लुठन)प्रचुरवान्दिकजनविमर्दसंकोच-ब
KAROGRA*
LAT॥४१॥
For Private and Personal Use Only