________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मारयध्वं सेवयध्वमेतं राजभाण्डागारलूषकम् एतस्य हृदि शिलामारोपयध्वमङ्गुलीदीपान् ददध्वं संदंशकैस्त्रोटयध्वं मुखं धूमेन पूरयध्वम्' इत्यादि साधिक्षेपाला सन्तापवातशीतातपदंशमशकवा धाम्य उद्विग्नैरसुस्थैरत्यन्तमसमाहितैरित्यर्थः । कै? - रित्याह- भविष्यन्ति कल्याणपात्रमिति भव्यास्ते च ते जीवाश्च = सच्चास्तैर्भव्यजीवैः, यत एव संसारचारकान्निर्विण्णैरत एव तस्मात् मोक्षं=मुक्तिम् इच्छद्भिः = अभिलषद्भिरपि तैर्भव्यैर्न दृश्यते = नेक्ष्यते, कोऽसौ ? पन्थाः = मार्गः किम्भूतः १ मोक्षार्हः= मुक्तिविधानक्षमः । तदयमर्थः - जिनादि सूर्यास्तमये मोहान्धकारे समुल्लसिते सति भव्यैः संसारादुद्विग्रचित्तैर्मोक्षार्थिभिरपि मोक्षमार्गो न दृश्यत इति । संतम सोल्लासेऽपि शोभनमार्गादर्शनं स्फुटमेव ॥ ८६ ॥ अन्यच्च किं संपन्नम् इत्याह- 'फुरिअं नक्खत्तेहिं' स्फुरितं=प्रकटीभूतं, न, कैः ? क्षत्रैः =सदाचारैः, किं तर्हि ? चौर्यपारदार्यपर-गुरुवञ्चन-मित्रकलत्र-भगिनी-पापण्डिन्यादिसङ्गम - ब्रह्महत्या - स्त्रीहत्या - गोहत्या - मदिरापान मांसभक्षणप्रापद्धि - द्यूत-वेश्यासक्ति-कपट भाषण - धर्मशठत्व-कषायवर्द्धन - कषायोदीरणा-भ्याख्यानदान-परिवादा- कल्याणमित्रसङ्गत्याद्यसदाचारैः स्पष्टीभूतमित्यर्थः । ततः = तदनन्तरं महान्तो= दुर्निवार्या ये ग्रहाः = " ग्रहो ग्रहणनिबन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुन्तुदे ॥ १ ॥ " इति वचनात् ( मानेकार्थ० २ - ६०१ ) निर्बन्धा अभिनिवेशा: श्रावकसम्यक्त्वारोपण निषेध-श्रावकपश्चदण्डक - चैत्यवन्दननिषेध-पञ्चा मृतस्नात्र - शासनसुरपूजा - श्रावकप्रासुकजलपान - श्रावकप्रतिक्रमणसूत्र - साधुसाध्वीशक्रस्तव भणन संयती भाविका-स्थापनाचा - प्रतिदिन मुनिजनचैत्यवन्दना - प्रदक्षिणात्रय - लवणजलारात्रिका - माङ्गल्यकरण-द्वया सनकादिप्रत्याख्यान - प्रकरणप्रामाण्यसर्वाचरितप्रामाण्य-चेलाञ्चलवन्दन कदापन- मासिक्य विहारस्थापननिषेधरूपाः कदाग्रहा इत्यर्थः, तैर्महाग्रहैः समुल्लसितं - वह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir