Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गणधरसार्द्ध
शतकम् ।
॥ ३४ ॥
www.kobatirth.org
गुजो = नटविटादिस्तद्रक्ता - आसक्ता तस्यां गुजरक्तायां स्वपतिं परित्यज्य कृतान्यगृहप्रवेशायामित्यर्थः । अत्र पक्षे अपिर्नि - न्दायाम्, " अपि सम्भावनाशङ्का गर्हणासु समुच्चये । प्रश्ने युक्तपदार्थेषु, कामचारिक्रियासु च ॥ १ ॥” इति ( है मानेका० अव्ययाधिकारे १८०१ ) वचनात् । शिष्टलोका अपि निन्दन्तः पठन्ति यथा
" सत्यं नास्ति शुचिर्नास्ति, नास्ति नारी पतिव्रता । तत्र गूर्जरके देशे, एक माता बहुपिता ।। १ ।।
जराजर्जरमप्यङ्ग, विभ्रत्यो गूर्जरस्त्रियः । दृढकञ्चुकसन्दानाः, मोहयन्ति महीमपि ॥ २ ॥ " इत्यादि । तथा ' तिजयगय ० ' त्ति त्रिजगद्गतजीवबन्धुः = त्रिविष्टपनिविष्टप्राणिबान्धवः । येषां प्रभ्रूणां बन्धुर्यद्धन्धु: = सहोदरो बुद्धिसागराभिधानः, सूरिः = आचार्यः, कृतवादरणोऽपि = विहितवाद कलहोऽपि न यो विवादरणकारको जातः - संपन्न इति वि रोधः । अथ च कृतस्त्रनामानुरूपव्याकरणोऽपि विवादरणकारको न जात इति विरोधपरिहारार्थः । तथा सगुणजनानां प्रकृतिसौम्या क्रूराशठसदाक्षिण्यविनी तदयापरमध्यस्थगुणानुरागिप्रमुखलोकानां जनितभद्रः = दर्शनमात्रेण देशनामृततरङ्गिणीपय:पूरप्लावितश्रवणपुटतटाङ्कुरितं विवेककन्दलीकन्दलतया वा प्रोल्लासितकल्याणः जिनभद्रनामा सूरिः येषां विनेयगणस्य = अ|न्तेवासिवृन्दस्य मध्ये प्रथमः- मुख्यः स्वपरयोः = आत्मेतरयोर्हिता=अनुकूला सुरसुन्दरीकथा येन परिकथिता = परितः = सामस्त्येन आदित एव निर्मायोपदिष्टा भव्यलोकायेत्यर्थः । तथा येषां शिष्यो विनेयो यच्छिष्यो जगति भुवने उदयम् उन्नतिं, चन्द्रपक्षे उदयं = पर्वतम् इतः = प्राप्तः किंवत् ? चन्द्र इवेत्युपमानम् । किं नामधेय : १ इत्याह- जिनचन्द्रसूरिनामा सुगृहीतनाम
१ 'उदयः पर्वतोन्नत्योः " इति हैमानेकार्थवचनात् श्रो०३-१०८१ ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनेश्वर
सूरिः
श्रीबुद्धि
सागरादि
सूरयः ॥
॥ ३४ ॥

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195