________________
Shri Mahavir Jain Aradhana Kendra
गणधरसार्द्ध
शतकम् ।
॥ ३४ ॥
www.kobatirth.org
गुजो = नटविटादिस्तद्रक्ता - आसक्ता तस्यां गुजरक्तायां स्वपतिं परित्यज्य कृतान्यगृहप्रवेशायामित्यर्थः । अत्र पक्षे अपिर्नि - न्दायाम्, " अपि सम्भावनाशङ्का गर्हणासु समुच्चये । प्रश्ने युक्तपदार्थेषु, कामचारिक्रियासु च ॥ १ ॥” इति ( है मानेका० अव्ययाधिकारे १८०१ ) वचनात् । शिष्टलोका अपि निन्दन्तः पठन्ति यथा
" सत्यं नास्ति शुचिर्नास्ति, नास्ति नारी पतिव्रता । तत्र गूर्जरके देशे, एक माता बहुपिता ।। १ ।।
जराजर्जरमप्यङ्ग, विभ्रत्यो गूर्जरस्त्रियः । दृढकञ्चुकसन्दानाः, मोहयन्ति महीमपि ॥ २ ॥ " इत्यादि । तथा ' तिजयगय ० ' त्ति त्रिजगद्गतजीवबन्धुः = त्रिविष्टपनिविष्टप्राणिबान्धवः । येषां प्रभ्रूणां बन्धुर्यद्धन्धु: = सहोदरो बुद्धिसागराभिधानः, सूरिः = आचार्यः, कृतवादरणोऽपि = विहितवाद कलहोऽपि न यो विवादरणकारको जातः - संपन्न इति वि रोधः । अथ च कृतस्त्रनामानुरूपव्याकरणोऽपि विवादरणकारको न जात इति विरोधपरिहारार्थः । तथा सगुणजनानां प्रकृतिसौम्या क्रूराशठसदाक्षिण्यविनी तदयापरमध्यस्थगुणानुरागिप्रमुखलोकानां जनितभद्रः = दर्शनमात्रेण देशनामृततरङ्गिणीपय:पूरप्लावितश्रवणपुटतटाङ्कुरितं विवेककन्दलीकन्दलतया वा प्रोल्लासितकल्याणः जिनभद्रनामा सूरिः येषां विनेयगणस्य = अ|न्तेवासिवृन्दस्य मध्ये प्रथमः- मुख्यः स्वपरयोः = आत्मेतरयोर्हिता=अनुकूला सुरसुन्दरीकथा येन परिकथिता = परितः = सामस्त्येन आदित एव निर्मायोपदिष्टा भव्यलोकायेत्यर्थः । तथा येषां शिष्यो विनेयो यच्छिष्यो जगति भुवने उदयम् उन्नतिं, चन्द्रपक्षे उदयं = पर्वतम् इतः = प्राप्तः किंवत् ? चन्द्र इवेत्युपमानम् । किं नामधेय : १ इत्याह- जिनचन्द्रसूरिनामा सुगृहीतनाम
१ 'उदयः पर्वतोन्नत्योः " इति हैमानेकार्थवचनात् श्रो०३-१०८१ ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनेश्वर
सूरिः
श्रीबुद्धि
सागरादि
सूरयः ॥
॥ ३४ ॥