Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
गणधरसाईशतकम् ।
नरीनृत्यमानमण्यादर्शमण्डलकल्पकपोलपीनं पुरः प्रवाद्यमानामन्दानन्दकन्दलिततौर्यिकतूर्यवर्यभृरिभेरीमाङ्कारस्फारधीरगम्भीरनादसंमर्दोद्बोधवधिरीकृतदिग्चक्रवालं निर्मालिन्यस्वाजन्यसौजन्यरङ्गरनितान्तरङ्गसङ्गचङ्गस्वात्मबहिरङ्गबहुजनसमूहपरि- ऋषभसेनावारविशालं बहुविधालप्तिलिप्तवण्ठीकृतकलकण्ठकण्ठाकुण्ठकण्ठकन्दलीघोलनाप्रकारसारसारङ्गीनवनवभङ्गीगीतप्रगीतारोपिततु-18| परनामम्बुरुवरूप्यसरूपाग्रेसरगायनं नितान्ताभ्रान्ताश्रान्तोपयुक्तकर्पूरयुक्तताम्बूलरागरक्ताधरौष्ठपल्लवप्रदत्तविद्रुमदूरदेशान्तरपलायनं पुण्डरीककञ्चनकाञ्चनगौरवर्णवर्ण्यमभ्यर्णे बहिनिर्यान्तं निर्वयं कश्चित्कञ्चन तन्मानवं पप्रच्छ-भो स्वच्छबुद्धे ! विधेहि निष्कौतुकं गणधरः॥ मामकं मनः, कथय क एष निश्शेषपुरुषशिम्शेखरः। स प्राह-अयममुकस्यात्मजः । ततोऽसौ चिन्तयति-अहो! धन्योऽसौ यस्येदृशं पुत्ररत्नमजनि, नूनं स एव श्लाघासंभारचारिमाणमश्चतीत्येवं पुत्रादपि जनकोऽतिप्रकृष्टत्वमश्नुते । एवमत्रापि विनेयविनेयस्यैतद्विशेषणद्वयविशिष्टत्वे प्रतिपादिते सति भगवतोऽतिशयेन प्रकर्षः ख्यापितो भवति, अतो रिषभसेनगणभृत एवैतद्विशेषणद्वयं विधीयमानयुक्तिसीमन्तिनीसीमन्तकरत्नाभरणभूषकत्वतुलामाकलयति । अथैतद्विशेषणद्वयं डमरुकमणिन्यायेनोभयोरपि संबध्यते, यथा-कीदृशस्य रिषभजिनेन्द्रस्य ? प्रथममुनिपतेः आद्यमुनिनायकस्य, तथा कीदृशस्य रिषभसेनगणधारिणः १ गुणमणिरोहणगिरेः, भगवदाद्यमुनिपतेश्चेति, एतच्च प्राक् प्रदर्शितमेव । यदि वा रोहणगिरेरिति रिषभजिनेन्द्रस्य विशेषण विधेयं, प्रथममुनिपतेरिति रिषभसेनगणधारिण इति । अपरस्त्वाह-ननु भो! संविग्नपूर्वमुनिसंविधानकप्रतिपादनरूपं ऋषिमण्डलस्तवमस्त्येव ततः किमनेन पिष्टपेषणकल्पेनापरेण गणधरसार्द्धशतकाभिधानप्रकरणकरणेन?, तदसत् , अभिप्रायापरिज्ञानात् , तत्र हि सामान्येनैव पूर्वर्षिचरितोत्कीर्तनमात्रमाविश्वके, अत्र तु अनेन भगवता प्रकरणकारेण प्रायेण ||॥२॥
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195