Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
गणधरसादेशतकम् ।
धर्मस्य हि आधारः प्रवचनम् , अतः प्रवचनमहामारधारणभुजङ्गराजपराक्रमम् । पुनः किम्भूतम् ? स्थिरतया अक्षोभ्यत्वेन श्रीवज्रमेरुगिरि-सुमेरुमहीधरमिति । विशेषणत्रयम् । एतेन चासाधारणज्ञानादिगुणत्रयालङ्कतत्वं तस्य भगवतो व्यनक्ति-'तथाहि दश- स्वामिगुणपूर्वधर'-मित्यनेन युगान्तवर्तिश्रुतधरशिखामणित्वं, 'धर्मधुराधरणशेषसमवीर्यम्', इत्यनेन त्रैवर्णिकवर्णवक्त्रवैवर्ण्यनिर्वर्णनोत्क-16 स्तुतिः॥ र्णसकर्णाभ्यर्णवरसुश्रद्धापरायणश्राद्धनिकरविलोक्यमानमुखपङ्कजमालोक्य श्रीदेवतावितीर्ण-तत्कालविदीर्ण-सत्पर्ण-सुवर्णपङ्कजसौगन्ध्यावन्ध्यबन्धुरमधुररससंपूर्णबहुपर्णशतपत्रिका-बकुल-विचिकिल-मालती-नवमालिका-मल्लिकादिसारपुष्पसंभारपूरितव्योमतलागच्छद् दूरादाकर्ण्यमानजृम्भकसुरवाद्यमानातोद्यगन्धर्वगीतनादवधिरीकृतदिक्चक्ररत्नचक्रत्वि[विग्]मण्डलारचिताखण्डलचापचक्रप्रतिमानत्रिदशयानाधिरोहणपूर्वकश्रीजिनशासनप्रभावनाकरणेनात्यन्तसम्यग्दर्शननैर्मल्यमभिहितम् भवति । तथा 'स्थिरतया मेरुगिरिम्' इत्यनेन च त्रिपरीक्षाप्रवृत्तभीमाज्ञया प्रदीयमानपुष्पफलामानरसास्वादपूरघृतपूरप्रस्तावप्रस्तुतशैशवावस्थाऽसंभाव्यद्रव्यक्षेत्राद्युपयोगयोगतश्चारित्रिचक्रचक्रवर्त्तित्वमुक्तम् । तं वन्दे ॥ ३७॥ येन पाण्मासिकेन-मासपटूजातेन सुकु-* तानुभावतोजातजातिस्मरणेन समुद्भूतपूर्वभवानुभूतावबोधेन परिणामतः भावतो निश्चयत इति यावत् , अनवद्या-निष्पापा प्रव्रज्या दीक्षा प्रतिपन्ना अङ्गीकृता ॥ २४ ॥ कीदृशेन येन ? तुम्बवनसंनिवेशे-तुम्बवनाख्यपत्तने जातेन नन्दनेन-अङ्गजेन नन्दायाः सुनन्दायाः 'भीमो भीमसेनः' इति न्यायात् , धनगिरेरिभ्यपुत्रस्य तनयेन-पुत्रेण त्रिभुवनप्रभुप्रणतचरणेन-लोके ये नायकास्तैनमस्कृतक्रमकमलेन ॥ २५ ॥ तथा एकादशाङ्गपाठः-आचाराङ्गपाठ: आचाराङ्गायेकादशाङ्गानां पाठः- ॥१७॥
॥
161
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195