Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra गणधर सार्द्ध शतकम् । ॥ ३२ ॥ www.kobatirth.org बुद्धघुत्साहस्मृतिप्रज्ञा, - कलामानसमन्वितः । शूरो दृढव तेजस्वी, शास्त्रचक्षुश्च धार्मिकः मेदैश्चतुर्द्धा ललितं - शान्तोदात्तो- दूतैरैयम् । निश्चिन्तो धीरललितः, कलासक्तः सुखी मृदुः सामान्यगुणयुक्तश्च, धीरशान्तो द्विजादिकः । महासच्चोऽतिगम्भीरः, क्षमावानविकत्थनः स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः । दर्पमात्सर्यभूयिष्ठो, मायाछद्मपरायणः धीरोद्धतस्त्वहङ्कारी, चलवण्डो विकत्थनः । स दक्षिणः शठो धृष्टः, पूर्वां प्रत्यन्यया हृतः दक्षिणोऽस्यां सहृदयो, गूढविप्रियकृच्छठः । व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्त्वेकनायिकः एवंरूपचतुर्विधनायकानुगते नाटके ४ । ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ 114 11 ॥ ६ ॥ For Private and Personal Use Only || 9 || " तथा 'सड्डिअदुलहराए 'ति, ऋद्ध्या = चतुरङ्गचमूरुचिनिचयविरचितचक्रवाल विशालसारतारवजेन्द्रनील - मरकत कर्केतनपद्मराग - मुक्ताफल- शशिकान्त-सूर्यकान्तादि - रत्नमणिभाण्डागारशालि - तन्दुल- गोधूम - मुद्गादिसद्धान्यकोष्ठागार निर्जितरतिरूपप्रतिरूपप्रचुरान्तःपुर सार्द्धपोडशवर्णिक सुवर्णरजतादिमहाविभूत्या वर्त्तत इति सर्द्धिकस्तादृशो दुर्लभराजो महीपतिर्यत्र तस्मिन् सर्द्धिकदुर्लभराजे, इति पत्तनपक्षे । नाटकपक्षे च-सती - शोभना उत्कृष्टा धी-र्बुद्धिर्येषां ते सद्धियस्त एव सद्धीकाः, स्वार्थे 'क' प्रत्ययः, तेषां सद्धीकानां दुर्लभो= दुष्प्रापो रागः = चेतसोऽनुबन्धो यत्र तस्मिन् सद्धीकदुर्लभरागे, धस्य ढत्वं प्राकृतत्वात् । किल ये केचन संसारविषमकान्तारपरिभ्रमण निर्विण्णाः समस्तापायविनिर्मुक्तमुक्तिसौख्याभिलाषुका निरतिचारचारित्र श्रीसमुपगूढविग्रहाः प्रतिहतकुग्रहास्तवविचारचातुरीधुरीणास्त एव तत्त्ववृच्या सुमतय इत्युच्यन्ते, तदुक्तम् Acharya Shri Kailassagarsuri Gyanmandir श्री जिनेश्वर सूरि स्तुतिः, नाटक पात्र लक्षणादि ॥ ॥ ३२ ॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195