Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है। सङ्को येन तं संकोचितकुसमयकौशिककुलम् । तथा न विद्यते मलं-पापं यस्य तम् अमलम् , सूर्यपक्षे अमलं निष्कलङ्कम् । तथा उत्तम-तत्कालवर्तिसमस्तमूरितिलककल्पत्वेन श्रेष्ठम् , सूर्यपक्षे च उत्-उत्क्रान्तम् अपसृतं तमः अन्धकारं यस्मिन् तम् उत्तमम् । तथा प्रणतजनानां प्रहलोकानां दत्तं वितीण भद्रं कल्याणं येन तं प्रणतजनदत्तभद्रम् , सूर्यपक्षेपि प्रणतजनदत्तभद्रम् , 'आरोग्य भास्करादिच्छे'-दिति लोकापेक्षमेतदिति गाथाष्टकार्थः ॥ ५२-५९ ॥ अथ शीलाङ्कमूरि प्रशंसन्नाहआयारवियारणवयण-चंदिमा[या]दलिअसयलसंतावो। सीलंको हरिणंकु व सहइ कुमुयं वियासंतो॥ ___ व्याख्या-आचारस्य आचाराङ्गस्य विचारण-विवरणं तस्य वचनानि-शब्दास्त एव चन्द्रिका कौमुदी तया दलितः चूर्णितः सकलसन्तापा-पायज्वलनज्वालाऽविकलकवलनं येन स आचारविचारणवचनचन्द्रिकादलितसकलसन्तापः शीलाको हरिणाङ्क इव-मृगलाञ्छन इन को-पृथिव्याःसहृदयगीतार्थसाध्वादिजनस्य मुदम्-आचाराङ्गसम्यग्विवरणतदन्तर्गतसंसारवैराग्यहेतुनानासुभाषितामृत-कर्णाभरणाभ्यां प्रमोदं विकाशयन्-विस्तारयन् शोभते-राजते । नन्वेष शीलाङ्कश्चैत्यवासीत्याकर्णितमेतत् , यद्येवं तर्हि अस्मिन् युगप्रवरगणधरस्तवनरूपे प्रकरणेऽस्य प्रोच्छलदतुच्छच्छविच्छटाभारभासुरविशालाप्रत्नरत्नमालान्तराल इव काचशकलस्य, विशुद्धोभयपक्ष-सच्चरणचङ्गमणदक्ष-पक्षिकुलोत्सश्रीराजहंसांतर इव वा शुक्लत्वमात्रसदृक्षपक्षस्य बकोटस्य प्रक्षेपः कथं सचेतसां चेतसि चारिमाणमश्चति ?, सत्यम् , एप सद्वृत्तिविधानेन लोके प्रतिष्ठापात्रं ज्ञानाधिकत्वेन प्रवचनप्रभावकश्च तत:-"नाणाहिओ वरतरं हीणोवि हु पवयणं पभावितो" इत्याप्त - - ब For Private and Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195