Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ४, मूलं-१३८, [भा. ५६४२]
२५९ द्विधा-एकतः सालम्बो द्विधा सालम्बश्च । पूर्व द्विधा सालम्बेन, तत एकतः सालम्बेनापि तथा निर्भयेनगन्तव्यंनसभयेन।अतएवाह-“पडिपखेसुयगमणं"ति अनेकाङ्गिक-चल-परिशाटिनिरालम्ब-समयाख्यानां पञ्चानां पदानां ये एकाङ्गिकादयः प्रतिपक्षास्तेषु गमनं कर्तव्यम् । अत्र पञ्चभि पदैर्वात्रिंशद् भङ्गाः-एकाङ्गिकः स्थिरोऽपरिशाटी सालम्बो निर्भय इत्यादि । एषु प्रथमो भङ्गःशुद्धःशेषा अशुद्धाः,तेष्वपिबहुगुणरेषुगमनंयतनाच कर्तव्या।सण्डेवकाअपिसङ्क्रमभेद एव, अत आह-तज्जातकाः 'इतरे वा' अथजातकाः सण्डेवका भवेयुः । तत्रैव जातास्तज्जाताः शिलादयः, अन्यतः स्थानादानीय स्थापिता अतज्जाताः इट्टालकादयः । तेष्वपि चा-ऽचलाऽऽक्रान्ता-ऽना-क्रान्तादयो भेदाः कर्तव्याः ।। उक्तः सङ्क्रमः । अथ स्थलमाह[भा.५६४३] निदकोप्पर वरणेण व, थलमुदयं नोथलं तुतं चउहा।
उवलजल वालुगजलं, सुद्धमही पंकमुदगंच॥ -नद्याआकुण्टितकूर्पराकारंवलनंनदीकूपरमुच्यते।जलोपरिकपाटानिमुक्त्वापालिबन्धः क्रियते स वरण उच्यते । एताभ्यां यदुदकंपरिहत्य गम्यते तत् स्थलं द्रष्टव्यम् । अथ नोस्थलं तत् चतुर्विधम्-'उपलजलम्' अधः पाषाणा उपरि जलं १ वालुकाजलम्' अधो वालुका उपरि पानीयं २ 'शुद्धोदकं' अधः शुद्धा मही उपरिजलं ३ 'पदोदकं अधः कर्दम उपरिजलम् ४॥
पोदकस्य चामूनि विधानानि[भा.५६४४] लत्तगपहे य खुलए, तहऽद्धजंघाए जानुउवरिंच।
लेवेय लेवउवरिं, अक्तादी उसंजोगा। ह-यावन्मात्रमलक्तकेन पादोरज्यतेतावन्मात्रोयत्रपथिकर्दमः सलत्तकपथः।खुलकमात्रःपादघुण्टकप्रमाणः। अर्द्धजजामात्रः-जवाड़यावद्भवति । 'जानूपरि जानुमात्रंयावद्भवति। 'लेपः' नाभिप्रमाणः । तत ऊर्ध्व सर्वोऽपि लेपोपरि । एते सर्वेऽपि कर्दमप्रकाराः। चतुर्विधे नोस्थले कर्दमे चाक्रान्ता-ऽनाक्रान्त-सभय-निर्भयादयः संयोगा यथासम्भवं वक्तव्याः । अमुना दोषेण युक्तः पन्थाः परिहर्तव्यः ।। [भा.५६४५] जो विय होतऽक्कतो, हरियादि-एतेहि चेव परिहीनो।
तेन वितुन गंतव्वं, जत्थ अवाया इमे होति॥ वृ-योऽपि च पन्थाः ‘आक्रान्तः' दरमलितो हरितादिमिस्त्रसैश्च परिहीणो भवति तेनापि न गन्तव्यम् । यत्र अमी अपाया भवन्ति॥ [भा.५६४६] गिरिनदि पुत्रा वाला-ऽहि-कंटगा दूरपारमावत्ता।
चिखल्ल कल्लुगाणि य, गारा सेवाल उवला य॥ वृ-यत्र पथि गिरिनदी पूर्णा' तीव्रवेगा वहति, मकरादयो व्याला अहयो वा यत्र जलमध्ये भवनत्, कण्टका वा पूरेणानीताः, दूरपारम् आवर्तबहुलं वा जलं भवेत्, चिक्खल्लो वा नदीषु ताशोयत्रपादोनिमज्जति, कल्लुकाः' गाथायांनपुंसकत्वंप्राकृतत्वात्पाषाणेषुद्वीन्द्रियजातिविशेषा . भवन्ति ते पादौ छेदयन्ति, 'गाराः' पाषाणभृङ्गिकाः, “सेवालः' प्रसिद्धः ‘उपलाः' छित्रपाषाणाः एभिरपायैर्वर्जितेन पूर्वंस्थलेन गन्तव्यम्, तदभावे सङ्क्रमेण, तदभावे नोस्थलेनापि ।।
तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452