Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ६, मूलं-१९६, [भा. ६०८१]
३४९
पृष्टो यदि भणति - आमम्, घोटकमुख्य एवैताः, यतो घोटकवद् दीर्घमधोमुखं च मुखं वडवानां भवतीति; एवं ब्रवीति तदा छेदः । ततः साधुभिर्भणितः कथं ताः स्त्रिय उच्यन्ते ? ; इतरः प्राहयदि न स्त्रयस्तर्हि किं मनुष्याः ?; एवं ब्रुवाणस्य मूलम् । 'सर्वे यूयमेकत्र मिलिताः, अहं पुनरेक एव' एवं भणतोऽनवस्थाप्यम् । 'सर्वेऽपि प्रवचस्य बाह्याः' इति भणतः पाराञ्चिकम् ॥ अथान्त्यं प्रायश्चित्तत्रयं प्रकारान्तरेणाह[भा. ६०८२]
सव्वेगत्था मूलं, अहगं इक्कल्लगो य अणवट्ठो । सव्वे बहिभावा पवयणस्स वयमाणे चरिमं तु ॥
वृ- 'यूयं सर्वेऽप्येकत्र मिलिताः' इति भणतो मूलमेव । 'अहमेककः किं करोमि ? इति भणतोऽनवस्थाप्यम्। 'सर्वेऽपि यूयं प्रवचनस्य बाह्याः' इति वदति पाराञ्चिकम् ॥
इदमेवान्त्यपदं व्याख्याति
[भा. ६०८३] किं छागलेण जंपह, किं मं हंफेह एवऽजाणंता । बहुहि को विरोहो, सलभेहि व नागपोयस्स ॥
वृ- गतार्था ॥ अथावश्यङ्गमनद्वारमाह
[ भा. ६०८४] गच्छसि न ताव गच्छं, किं खुन जासि त्ति पुच्छितो भणति । वेला न ताव जायति, परलोगं वा वि मोक्खं वा ॥
वृ- कोऽपि साधुः केनापि साधुना पृष्ट-आर्य ! गच्छसि भिक्षाचर्याम् ? ; स प्राह- अवश्यं गमिष्यामि; इतरेण साधुना भणितः यद्येवं तत उत्तिष्ठ व्रजावः; स प्राह-न तावदद्यापि गच्छामि; इतरेण भंणितम्-किं ‘“खुः” इति वितर्के 'न यासि' न गच्छसि ? त्वया हि भणितम् - अवश्यं गमिष्यामि; एवं पृष्टो भणति न तावदद्यापि परवलोकं गन्तुं वेला जायते अतो न गच्छामि, यद्वा मोक्षं गन्तुं नाद्यापि वेला अतो न गच्छामि; " अपि " सम्भावने, किं सम्भावयति ? अवश्यं परलोकं मोक्षं वा गमिष्यामीति ॥ अथ “देसासु" त्ति पदं व्याख्याति
[भा. ६०८५] कतरिं दिसं गमिस्ससि, पुव्वं अवरं गतो भणति पुट्ठो । किं वा न होति पुव्वा, इमा दिसा अवरगामस्स ।।
वृ- एकः साधुरेकेन साधुना पृष्टः-आर्य ! कतरां दिशं भिक्षाचर्यां गमिष्यसि ? ; स एवं पृष्टो ब्रवीति-पूर्वं गमिष्यामि । ततः प्रच्छकः साधुः पात्रकाण्युद्ग्राह्यापरां दिशं गतः, इतरोऽपि पूर्वदिग्गमनप्रतिज्ञाता तामेवापरां दिशं गतः तेन साधुना पृष्टः - 'पूर्वां गमिष्यामि' इति भमित्कस्मादपरामायातः ?; स प्राह- किं वाऽपरस्य ग्रामस्येयं दिक् पूर्वा न भवति येन मदीयं वचनं विरुध्येत ? ॥ अथैककुलद्वारमाह
1
[भा. ६०८६ ]
अहमेगकुलं गच्छं, वञ्च्चह बकुलपवेसणे पुट्ठो । भणति कह दोन्नि कुले, एगसरीरेण पविसिस्सं ।
वृ- कश्चित् केनचिद् भिक्षार्थमुत्थितेनोक्तः-आर्य ! एहि व्रजावो भिक्षाम्; स प्राह-व्रजत यूयं अहमेकमेव कुलं गमिष्यामि; एवमुक्त्वा बहुषु कुलानि प्रविशसि ? ; स एवं पृष्टो भणति द्वे कुले एकेन शरीरेण युगपत् कथं प्रवेक्ष्यामि ?, एकमेव कुलमेकस्मिन् काले प्रवेष्टुं शक्यम् न बहूनीति भावः ॥ अथैकद्रव्यग्रहणद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452