Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१२
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ चेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोषाः। राजभवनंच प्रविशतः शुद्धशुद्धेनाऽपि चत्वारो मासा गुरुकाः प्रायश्चित्तम् ।। एनामेव गाथां व्याख्यानयति[भा.६३९०] अनत्य एरिसं दुल्लभं तिगेण्हेजऽनेसणिज्जं पि।
अनेणावि अवहिते, संकिज्जति एस तेनो ति॥ वृ- अन्तःपुरिकाभिरुत्कृष्टं द्रव्यं दीयमानं दृष्टवा 'नास्त्यन्यत्रेशम्, दुर्लभं वा' इति लोभवशतोऽनेषणीयमपि गृह्णीयात् । राज्ञश्च विप्रकीर्णे सुवर्णादौ द्रव्येऽन्येनाप्यपहृते स एव साधुः शङ्कयते एष स्तेन इति॥ [भा.६३९१] संका चारिग चोरे, मूलं निस्संकियम्मिअणवट्ठो।
परदारि अभिमरे वा, नवमं निस्संकिए दसमं॥ वृ-चारिकोऽयं चौरो वाऽयं भविष्यति इति शङ्कायां मूलम् । निशङ्कितेऽनवस्थाप्यम् । पारदारिकशङ्कायामभिमरशङ्कायां च 'नवमम्' अनवस्थाप्यम्। निशङ्किते 'दशमं पाराञ्चिकम्। [भा.६३९२] अलभंता पवियारं, इत्थि-नपुंसा बला वि गेण्हेजा।
आयरिय कुल गणेवा, संघेव करेज पत्यारं ॥ वृ-तत्र 'प्रविचारं' बहिर्निर्गममलभमानाः स्त्री-नपुंसका बलादपि साधुं गृह्णीयुः । तान् यदि प्रतिसेवते तदा चारित्रविराधना । अथ न प्रतिसेवते तदा ते उड्डाहं कुर्यु । ततः प्रान्तापनादयो दोषाः । अथवा राजा रुष्ट आचार्यस्य कुलस्य गणस्य वा सङ्घस्य वा 'प्रस्तारं' विनाशं कुर्यात् ॥ [भा.६३९३] अन्ने वि होंति दोसा, आइन्ने गुम्म रतणमादीया।
तन्निस्साए पवेसो, तिरिक्ख मनुया भवे दुट्ठा। वृ-अन्येऽपितत्र प्रविष्टस्य दोषा भवन्ति । तद्यथा-रत्नादिभिराकीर्णे “गुम्म"त्ति गौल्मिकाः' स्थानपालास्ते ‘अतिभूमिप्रविष्टः' इति कृत्वातंसाधुंगृह्णन्तिप्रान्तापयन्तिवा, एवमादयो दोषाः। अथवा 'तन्निश्रया' तस्य-साधोर्निश्रयारत्नादिमोषणार्थस्तेनकाःप्रवेशंकुर्युः । तिर्यञ्चः' वानरादयः 'मनुजाश्च' म्लेच्छादयो दुष्टास्तत्र राजभवने भवेयुस्ते साधोरुपद्रवं कुर्वीरन् ।
एनामेव नियुक्तिगाथां व्याख्याति[भा.६३९४] आइन्ने रतणादी, गेण्हेज सयं परो व तन्निस्सा।
गोम्मिय गहणाऽऽहणणं, रन्नो व निवेदिए जंतु ॥ वृ-रत्नादिभिराकीर्णेसप्रविष्टः स्वयमेवतद्रनादिकंगृह्णीयात, परोवातन्निश्रया गृह्णीयात्। गौल्मिकाश्च ग्रहणमाहननं वा कुर्युः । राज्ञो वातेतंसाधुंनिवेदयन्ति उपढौकयन्तिततो निवेदिते सति ‘यत्' प्रान्तापनादिकमसौ करिष्यति तन्निष्पन्नं प्रायश्चित्तम् ॥ [भा.६३९५] चारिय चोराऽभिमरा, कामी व विसंति तत्थ तन्नीसा ।
वानर-तरच्छ-वग्घा, मिच्छादि नराव घातेजा। वृ-चारिकाश्चौरा अभिमराः कामिनो वा तत्र तस्य-साधोर्निश्रया प्रविशेयुः । तथा वानरतरक्षुव्याघ्रा म्लेच्छादयो वा नरास्तत्र साधुं धातयेयुः ॥ अथ कीशे कार्ये कल्पते? कया वा यतनया? इति द्वारद्वयमाह[भा.६३९६] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे।
ओमोयरिय पदोसे, भए य गहणं अनुनायं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452