Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 413
________________ ४१० बृहत्कल्प-छेदसूत्रम् -३-६/२१५ गतमौद्देशिकद्वारम् । अथ शय्यातरपिण्डद्वारमाह[भा.६३७८] तित्थंकरपडिकुट्ठो, आणा अन्नात उग्गमो न सुज्झे। अविमुत्ति अलाघवता, दुल्लभ सेज्जा विउच्छेदो॥ वृ- आद्यन्तवर्जेमध्यमैर्विदेहजैश्च तीर्थकरैराधाकर्म कथञ्चिद् भोक्तुमनुज्ञातं न पुनः शय्यातरपिण्डोअतस्तैःप्रतिक्रुष्ट इति कृत्वा वर्जनीयोऽयम्। “आण"त्तितंगृह्णता तीर्थकृतामाज्ञा कृता न भवति । “अन्नाय"त्ति यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोच्छं सेवितं न स्यात् । "उग्गमो न सुज्झे"त्ति आसन्नादिभावतः पुनः पुनस्तत्रैव भिक्षा-पानकादिनिमित्तं प्रविशत उद्गमदोषा न शुध्येयुः । स्वाध्यायश्रवणादिना च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्चगृह्णता अविमुक्ति गाभिावोनकृतः स्यात्।शय्यातर-तत्पुत्र-भ्रातृव्यादिभ्यो बहूपकरणंस्निग्धाहारं चगृह्णत उपकरण-शरीरयोलाघवंन स्यात्। तत्रैवचाहारादिगृह्णतः शय्यातर-वैमनस्यादिकरणात् शय्या दुर्लभास्यात्, सर्वथा तद्व्यवच्छेदोवा स्यात्। अतस्तत्पिण्डोवर्जनीयः। अथ द्वितीयपदमाह[भा.६३७९] दुविहे गेलन्नम्मिं, निमंतणे दव्वदुल्लभे असिवे । ओमोदरियपओसे, भए य गहणं अनुन्नातं ।। वृ- 'द्विविधे' आगाढा-ऽनागाढे ग्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः । तत्रागाढे क्षिप्रमेव अनागाढे पञ्चकपरिहाण्या मासलघुके प्राप्ते सतीति । 'निमन्त्रणे च' शय्यानिर्बन्धे सकृत् तं गृहीत्वा पुनः पुनः प्रसङ्गोनिवारणीयः।दुर्लभेच क्षीरादिद्रव्येऽन्यत्रालभ्यमानेतथाऽशिवेऽवमौदर्ये राजप्रद्वेषेतस्करादिभयेचशय्यातरपिण्डस्य ग्रहणमनुज्ञातम् । अत्र दुर्लभद्रव्यग्रहणे विधिमाह[भा.६३८०] तिक्खुत्तो सक्खेत्ते, चउद्दिसिंजोयणम्मि कडजोगी। दव्वस्स य दुल्लभता, सागारिनिसेवणा ताहे॥ वृ-त्रिकृत्वः स्वक्षेत्रे चतसृषु दिक्षु सक्रोशयोजने गवेषितस्यापिघृतादेव्यस्य यदा दुर्लभता भवति तदा सागारिकपिण्डस्य निषेवणं कर्तव्यम्॥ गतं सागारिकपिण्डद्वारम् । अथ राजपिण्डद्वारमाह[भा.६३८१] केरिसगुत्ति व राया, भेदा पिंडस्स के व से दोसा । केरिसगम्मिव कज्जे, कप्पति काए व जयणाए॥ वृ-कीशोऽसौ राजा यस्य पिण्डः परिहियते? इति । के वा 'तस्य' राजपिण्डस्य भेदाः?। के वा "से" तस्य ग्रहणे दोषाः ? । कीशे वा कार्ये राजपिण्डो ग्रहीतुं कल्पते? । कया वा यतनया कल्पते? । एतानि द्वाराणि चिन्तनीयानि ।। तत्र प्रथमद्वारे निर्वचनं तावदाह[भा.६३८२] मुइए मुद्धभिसित्ते, मुतितो जो होइ जोनिसुद्धो उ। अभिसित्तो व परेहि, सतं व भरहो जहा राया। वृ-राजा चतुर्की-मुदितो मूर्धाभिषिक्तश्च १ मुदितो नमूर्धाभिषिक्तः २ नमुदितो मूर्धाभिषिक्तः ३न मुदितो न मूर्धाभिषिक्तः । तत्र मुदितो नाम-यो भवति योनिशुद्धः' शुद्धोभयपक्षसम्भूतः, यस्य माता-पितरौ राजवंशीयाविति भावः । यः पुनः परेण मुकुटबद्धेन पट्टबद्धेन राज्ञा प्रजया वा राज्येऽभिषिक्तः । यो वा 'स्वयं' आत्मनैवाभिषिक् यथा भरतो रजा एष मूर्धाभिषिक्त उच्यते ॥ एषु विधिमाह [भा.६३८३] पढमग भंगे वजो, होतु वमा वा विजे तहिं दोसा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452