Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३२
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ श्रीमच्चैत्रपुरैकमण्डनमहावपीरप्रतिष्ठाकृतस्तमास्वैत्रपुरप्रबोधतरणेः श्रीचैत्रगच्छोऽजनि। तत्र श्रीभवुनेन्द्रसूरिसुगुरुभूभूषणं भासुरज्योतिसद्गुणरत्नरोहणगिरि कालक्रमेणाभवत्॥ तत्पादाम्बुजमण्डनं समभवत् पक्षद्वयीशुद्धिमान्, नीर-क्षीरसद्दक्षदूषण-गुणत्याग-ग्रहैकव्रतः। कालुष्यं च जडोद्भवं परिहरन्दूरेण समन्मानस स्थायी राजमरालवद् गणिवरः श्रीदवेभद्रप्रभुः।
शस्याः शिष्यास्त्रयस्तत्पदसर सिरहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसङ्गाः सुविहितविहितोत्तुङ्गरणा बभूवुः । तत्राद्यः सच्चरित्रानुमतिकृतमति श्रीजगचन्द्रसूरि,
श्रीमद्देवेन्द्रसूरि सरलतरलसिच्चित्तवृत्तिद्धितीयः॥ तृतीयशिष्याः श्रुतवारिवार्धयः, परीषहाक्षोम्यमनः समाधयः।
जयन्ति पूज्या विजयेन्दुसूरयः, परोपकारा दिगुणौधभूरयः ।। प्रौढ मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्यैयुषां, येषां जैनपुरे परेण महसा प्रकान्तकान्तोस्तवे । स्थैर्य मेरुरगाधतांचजलधि सर्वसहत्वं मही,सोमः सौम्यमहर्पति किल महत्तेजोऽकृत प्राभृतम्। वापं वापं प्रवचनवचोबीजराजी विनेय क्षेत्रवाते सुपरिमलिते शब्दाशास्त्रदिसारैः ।
यैः क्षेत्रज्ञैः शुचिगुरुजनाम्नायवाक्यसारीणीभिः, सिक्त्वा तेन सुजनहृदयानन्दि सज्झानसस्यम् ।। यैरप्रतैःशुभमन्त्रजापैर्वेतालमाधाय कलिं स्ववश्यम्। अतुल्यकल्याणमयोत्तमार्थसत्पूरुषः स्तत्वधनैरसाधि । ज्योत्सनामञ्जलया यया धवलितं विश्वम्भरामण्डलं,
या निशेषविशेषविज्ञजनताचेतश्चमत्कारिणी।
तस्यां श्रीविजयेन्दुसूरिसुगुरोर्निष्कृत्रिमाया गुण
श्रेणेः स्याद् यदि वास्तवस्तवकृतौ विज्ञः स वाचांपति॥ तत्पाणिपङ्कजरजःपरिपूतशीर्षा, शिष्यास्तरोय दधति सम्प्रति गच्छभारम् । श्री वज्रसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रसुगुरुस्तु ततो द्वितीयः॥
तार्तीयीकस्तेषां विनेयपरमाणुरनणुशास्त्रऽस्मिन् ।
श्रीत्रेमकीर्तिसूरिर्विनिर्ममे विवृतिमल्पमति॥ श्रीविक्रमतः कामति, नयानग्निगुणेन्दुपरिमते १३३२ वर्षे ।
ज्येष्ठश्वेतदशम्यां, समर्थितैषा च हस्तार्के॥ प्रथमादर्श लिखिता, नयप्रभप्रभृतिभिर्यतिभिरेषा ।गुरुतरगुरुभक्तिभरोद्वहनादिव नम्रितशिरोभि।। सूत्रादर्शेषु यतो, भूयस्यो वाचना विलोक्यन्ते ।विषमाश्च भाष्यगाथाः, प्रायः स्वल्पाश्चचूर्णिगिरः।
सूत्रे वा भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपि । लिखितं वा विवृतं वा, तन्मिथ्या दुष्कृतं भूयात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452