Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 420
________________ उद्देश : ६, मूलं - २१५, [भा. ६४१९ ] ततः ‘आलोचित-प्रतिक्रान्तः' गुरूणामालोच्य प्रदत्तमिध्यादुष्कृतः संयतः शुद्धो भवति ॥ छहं जीवनिकायाणं, अप्पज्झो उ विराहतो । आलोइय-पडिक्कतो, मूलच्छेज्जं तु कारए ॥ [भा. ६४२०] वृषण्णां जीवनिकायानां "अप्पज्झो "त्ति स्ववशो यदि दर्पेणाSS कुट्टिकया वा विराधको भवति तत आलोचित-प्रतिक्रान्तं तं मूलच्छेद्यं प्रायश्चित्तं कारयेत् । वाशब्दोपादानाद् यदि तपोऽर्हप्रायश्चित्तमापन्नस्ततः तपोऽर्हमेव दद्यात्, तत्रापि यद् मासलघुकादिकमापन्नस्तदेव दद्यात् । अथ हीनादिकं ददाति ततो दोषा भवन्तीति दर्शयति [भा. ६४२१] जं जो उ समावन्नो, जं पाउग्गं व जस्स वत्थुस्स । तं तस्स उ दायव्वं, असरिसदाने इमे दोसा ॥ वृ- 'यत्' तपोऽर्हं छेदार्हं वा प्रायश्चित्तं यः समापन्नः, यस्य वा 'वस्तुनः' आचायदिरसहिष्णु-प्रभृतेर्वा 'यत्' प्रायश्चित्तं 'प्रायोग्यम्' उचितं तत् तस्य दातव्यम् । अथासध्शम् - अनुचितं ददाति तत इमे दोषाः ॥ [भा. ६४२२ ]. अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अतिमत्तया । धम्मस्साऽऽ सायणा तिव्वा, मग्गस्स य विराधना ॥ वृ- 'अप्रायश्चित्ते' अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते वा प्रायश्चित्ते यः ‘अतिमात्रम्' अतिरिक्तप्रमाणं प्रायश्चित्तं ददाति सः 'धर्मस्य' श्रुतधर्मस्य तीव्रामाशातनां करोति, 'मार्गस्य च ' मुक्तिपथस्य सम्यग्दर्शनादेः विराधनां करोति ॥ किञ्च - [भा. ६४२३] उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं । संसारं च पवड्ढेति, मोहनिजं च कुव्वती ॥ वृ- 'उत्सूत्रं ' सूत्रोत्तीर्णं राग-द्वेषादिना 'व्यवहरन्' प्रायश्चित्तं प्रयच्छन् 'चिक्कणं' गाढतरं कर्म बध्नाति, संसारं च 'प्रवर्द्धयति' प्रकर्षेण वृद्धिमन्तं करोति, 'मोहनीयं च ' मिथ्यात्वमोहादिरूपं करोति । इदमेव सविशेषमाह [भा. ६४२४] उम्मग्गदेसणाय, मग्गं विप्पडिवातए । परं मोहेन रंजितो, महामोहं पकुव्वती ॥ वृ- 'उन्मारदशनया च' सूत्रोत्तीर्णप्रायश्चित्तादिमार्प्ररूपणया 'मार्ग' सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति-व्यवच्छेदं प्रापयति । तत एवं परमपि मोहेन रञ्जयन् महामोहं प्रकरोति । तथा च त्रिंशति महामोहस्थानेषु पठ्यते - "नेयाउयस्स मग्गस्, अवगारम्मि वट्टई ।" यत एवमतो न हीनाधिकं प्रायश्चित्तं दातव्यमिति ।। गतं ज्येष्ठद्वारम् । अथ प्रतिक्रमणद्वारमाह [भा. ६४२५] सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिनस्स । मज्झिमयाण जिनानं, कारणजाए पडिक्कमणं ॥ ४१७ वृ- 'सप्रतिक्रमणः ' उभयकालं षड्विधावश्यककरणयुक्तो धर्म पूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनां प्रमादबहुलत्वात् शठत्वाच्च । मध्यमाना तु जिनानां तीर्थे 'कारणजाते' तथाविधेऽपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात् प्रमादरहितत्वाच्च ॥ अथास्या एव पूर्वार्द्धं व्याचष्टे - [भा. ६४२६] गमनाऽऽगमन वियारे, सायं पाओ य पुरिम-चरिमाणं । 20 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452