Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२०
बृहत्कल्प-छेदसूत्रम् -३-६/२१५
अस्थिताः प्रतिपत्तव्याः । एवमेव च महाविदेहेषु ये स्थविरकल्पिका जिनकल्पिकाश्च तेऽप्यस्थितकल्पिकाः प्रतिपत्तव्याः॥
गतं पर्युषणाकल्पद्वारम् । अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराह[भा.६४३७] एवं ठियम्मि मेरं, अट्ठियकप्पे यजो पमादेति।
सो वट्टति पासत्थे, ठाणम्मितगं विवजेज्जा। वृ-'एवम्' अनन्तरोक्तनीत्या या स्थितकल्पेऽस्थितकल्पेच मर्यादा' सामाचारी भणितातां मर्यादां यः 'प्रमादयति' प्रमादेन परिहापयतिसः पार्श्वस्थे' पार्श्वस्थसत्केस्थानेवर्तते; ततस्तकं विवर्जयेत्, तेन सह दान-ग्रहणादिकं सम्भोगं न कुर्यादिति भावः ।। कुतः? इत्यत आह[भा.६४३८] पासत्थ संकिलिटुं, ठाणं जिन वुत्तं थेरेहि य।
तारिसंतु गवसंतो, सो विहारे न सुज्झति ॥ वृ- 'पार्श्वस्थ पार्श्वस्थसत्कं 'स्थानम्' अपराधपदं 'संक्लिष्टम्' अशुद्धं 'जिनैः' तीर्थकरैः 'स्थविरैश्च' गौतमादिभिःप्रोक्तम्, ततस्ताशंस्थानं गवेषयन् ‘सः' यथोक्तसाचमाचारीपरिहापयिता विहारे न शुध्यति, नासौ संविग्नविहारीति भावः॥ [भा.६४३९] पासत्थ संकिलिटुं, ठाणं जिन वुत्तं थेरेहि य ।
तारिसंतु विवजेतो, सो विहारे विसुज्झति॥ वृ-पार्श्वस्थं स्थानं संक्लिष्टं जिनैः स्थविरैश्च प्रोक्तम्, ततस्ताशं स्थानं विवर्जयन् ‘सः' यथोक्तसामाचारीकर्ता विहारे 'विशुध्यति' विशुद्धो भवति । यतश्चैवमतः[भा.६४०] जो कप्पठितिं एयं, सद्दहमाणो करेति सट्ठाणे ।
तारिसं तु गवेसेज्जा, जतो गुणाणं न परिहानी॥ वृ- यः ‘एनाम्' अनन्तरोक्तां कल्पस्थितिं श्रद्दधानः स्वस्थाने करोति । स्वस्थानं नामस्थितकल्पेऽनुवर्तमाने स्थितकल्पसामाचारीम् अस्थितकल्पे पुनरस्थितकल्पसामाचारीकरोति। 'ताशं' संविग्नविहारिणं साधु 'गवेषयेत् तेन सहैकत्र सम्भोगं कुर्यात्, 'यतः' यस्माद् ‘गुणानां' मूलगुणोत्तरगुणानां परिहाणिर्न भवति ॥ इदमेव व्यक्तीकर्तुमाह[भा.६४४१] ठियकप्पम्मिदसविधे, ठवणाकप्पे य दुविहमनयरे।
उत्तरगुणकप्पम्मिय, जो सरिकप्पो स संभोगो । वृ-'स्थितकल्पे' आचेलक्यादौ दशविधे स्थापनाकल्पे च' वक्ष्यमाणे द्विविधान्यतरस्मिन् उत्तरगुणकल्पे च यः 'सद्दक्कल्पः' तुल्यसामाचारीकः सः 'सम्भोग्यः' सम्भोक्तुमुचितः॥अत्र दशविधः स्थितकल्पोऽनन्तरमेवोक्तः । स्थापनाकल्पादिपदानि तु व्याख्यातुकाम आह[भा.६४४२] ठवणाकप्पो दुविहो, अकप्पठवणा य सेहठवणा य।
पढमो अकप्पिएणं, आहारादी न गिण्हावे॥ वृ-स्थापनाकल् द्विविधः-अकल्पस्थापनाकल्पः शैक्षस्थापनाकल्पश्च । तत्र 'अकल्पिकेन' अनधीतपिण्डैषणादिसूत्रार्थेन आहारादिकं 'न ग्राहयेत्' नाऽऽनाययेत्, तेनानीतं न कल्पत इत्यर्थः । एष प्रथमोऽकल्पस्थापनाकल्प उच्यते॥ [भा.६४४३] अट्ठारसेवपुरिसे, वीसं इत्थीओ दस नपुंसा य ।
दिक्खेति जो न एते, सेहट्ठवणाए सो कप्पो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452