Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 418
________________ उद्देशक : ६, मूलं - २१५, [भा. ६४०७ ] ४१५ कुतः इत्याह- सुप्रज्ञ ऋजुत्वेन, प्राज्ञतया ऋजुतया चेत्यर्थः, स्वल्पप्रयनेनैव प्रज्ञापनीयास्ते, तत आख्यान-विभजनोपनयनानि सुकराणि । "सुह-दुह" त्ति कालस्य स्निग्ध-रूक्षतया सुख-दुःखे उभे अपि तेषां भवतः, तथा “उभयबलाण य"त्ति शारीरं मानसिकं चोभयमपि बलं तेषां भवति, तत एव सुख-दुःखोभयबलोपेतानां परीषहादिकं सुतितिक्षं भवति । "विमिस्सभाव"त्ति नैकास्तेनोपशान्ता न वा उत्कटकषायास्ते, ततो विमिश्रभावादनुशासनमपि सुकरमेव तेषां भवति, अतश्चतुर्यामस्तेषां धर्म इति ।। गतं व्रतद्वारम् । अथ ज्येष्ठद्वारमाह [भा. ६४०८] पुव्वतंर सामइयं, जस्स कयं जो वतेसु वा ठविओ। एस कितिकम्मजेो, न जाति सुततो दुपक्खे वी ॥ वृ- यस्य सामायिकं 'पूर्वतरं' प्रथमरं 'कृतम्' आरोपितम् यो वा 'व्रतेषु' महाव्रतेषु प्रथमं स्थापितः स एष कृतिकर्मज्येष्ठो भण्यते, न पुनः 'द्विपक्षेऽपि' संयतपक्षे संयतीपक्षे च जातितःबृहत्तरं जन्मपर्यायमङ्गीकृत्य श्रुततः प्रभूतं श्रुतमाश्रित्य ज्येष्ठ इहाधिक्रियते । इह च मध्यमसाधूनां यस्य सामायिकं पूर्वतरं स्थापितं स ज्येष्ठः, पूर्व-पश्चिमानां तु यस्य प्रथममुपस्थापना कृता स ज्येष्ठ इति ।। अथोपस्थापनामेव निरूपयितुमाह [भा. ६४०९] सा जेसि उवट्ठवणा, जेहि य ठाणेहि पुरिम-चरिमाणं । पंचायामे धम्मे, आदेसतिगं च मे सुणसु ॥ वृ-सा उपस्थापना येषां भवति ते वक्तव्याः । येषु वा 'स्थानेषु' अपराधपदेषु पूर्व-चरमाणां साधूनां पञ्चयामे धर्मे स्थितानामुपस्थापना भवति तान्यपि वक्तव्यानि । तत्र येषामुपस्थापना ते तावदभिधीयन्ते, तत्रादेशत्रयम्-दश वा षड् वा चत्वारो वा उपस्थापनायाम भवन्ति । तच्चाऽऽदेशत्रिकं "मे" इति मया यथाक्रमं वक्ष्यमाणं शृणु ॥ [ भा. ६४१० ] तओ पारंचिया वुत्ता, अणवट्ठा य तिन्नि । दंसणम्मिय वंतम्मिं चरित्तम्मिय केवले ॥ वृ-ये चतुर्थोद्देशके 'त्रयः' दुष्ट-प्रमत्त-अन्योन्यंकुर्वाणाख्याः पाराञ्चिका उक्ताः ३ येच 'त्रयः' साधर्मिका-ऽन्यधार्मिकस्तैन्यकारि-हस्तातालरूपा अनवस्थाप्याः ६ येन च 'दर्शनं' सम्यक्त्वं 'केवलं' सम्पूर्णमपि वान्तं ७ येन वा चारित्रं 'केवलं' सम्पूर्णं मूलगुणविराधनया वान्तम् ८ ॥ [भा. ६४११] अदुवा चियत्तकिच्चे, जीवकाए समारभे । से दस वुत्ते, जस्स उट्ठावणा भणिया ॥ वृ- अथवा यः 'त्यक्तकृत्यः परित्यक्तसकलसंयमव्यापारः आकुट्टिकणा दर्पेण वा 'जीवकायान्' पृथिवीकायादीन् समारभते ९ यश्च 'शैक्षः' अभिनवदीक्षितः स दशमः १० उक्तः । एतद् दशकं मन्तव्यं यस्योपस्थापना प्रथम चरमतीर्थकरैर्भणिता ।। द्वितीयादेशमाहजे य पारंचिया वुत्ता, अणवट्ठप्पा य जे विदू । दंसणम्मि य वंतम्मिं चरित्तम्मि य केवले ॥ अदुवा चियत्तकि, जीवकाए समारभे । सेहे छट्टे वुत्ते, जस्स उवट्ठावणा भणिया ॥ [भा. ६४१२] [भा. ६४१३] वृ-ये च पाराञ्चिकाः सामान्यत उक्ताः १ ये च विद्वांसो अनवस्थाप्याः २ येन च दर्शनं केवलं वान्तं ३ येन वा चारित्रं केवलं वान्तम् । अथवा यस्त्यक्तकृत्यो जीवकायान् समारभते ५ यश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452