Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 376
________________ उद्देश : ६, मूलं - २०५, [भा. ६१९७] वक्ष्ये समासेन ॥ [ भा. ६१९८] जियसत्तू य नरवती, पव्वज्जा सिक्खणा विदेसम्मी । काऊण पोतणम्मिं, सव्वायं निव्वुतो भगवं ॥ ३७३ वृ- जितशत्रुर्नाम नरपति । तस्य प्रव्रज्याऽभवत्, धर्मं तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यांस प्रतिपन्नवानित्यर्थः । प्रव्रज्यानन्तरं च तस्य 'शिक्षणा' ग्रहणशिक्षा आसेवनाशिक्षा च प्रवृत्ता । कालान्तरे च स विदेशं गतः । पोतनपुरे च परतीर्थिभि सह वाद उपस्थितः । ततस्तैः सह शोभनो वादः सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् 'निर्वृतः ' मुक्तिपदवीमधिरूढः ॥ [ भा. ६१९९] एक्का य तस्स भगिनी, रज्जसिरिं पयहिऊण पव्वइया । भातुयअनुराएणं, खेत्ता जाता इमा तु विही ॥ वृ- एका च 'तस्य' जितशत्रो राज्ञो भगिनी भ्रातुरनुरागेण राज्यश्रियं प्रहाय जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियताऽपि कालेन प्रव्रजिता । सा च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रातुरनुरागेण ‘क्षिप्ता' अपहृतचित्ता जाता । तत्र च 'अयम्' अनुशिष्टिरूपस्तस्याः प्रगुणीकरणे विधि | तमेवाह [भा. ६२००] तेलोक्कदेवमहिता, तित्थगरा नीरता गता सिद्धिं । थेरावि गता केई, चरण-गुणपभावगा धीरा ॥ वृ- तस्या भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूताया आश्वासनार्थमियं देशना कर्तव्या, यथामरणपर्यवसानो जीवलोकः। तथाहि-ये तीर्थकरा भगवन्तः त्रैलोक्यदेवैः त्रिभुवननिवासिभिर्भवनपत्यादिभि महितास्तेऽपि 'नीरजसः' विगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिम् । तथा स्थविरा अपि केचिन्महीयांसो गीतमस्वामिप्रभृतयः 'चरण गुणप्रभावकाः ' चरणं चारित्रं गुणःज्ञानं ताभ्यां जिशासनस्य प्रभावकाः 'धीराः' महास्ता देव-दानवैरप्यभोक्ष्याः सिद्धिं गताः । तद्यदि भगवतामपि तीर्थकृतां महतामपि च महर्षीणामी ध्शी गतिस्ततः का कथा शेषजन्तूनाम् ? तस्मादेताशीं संसारस्थितमनुचिन्त्य न शोकः कर्तव्य इति ॥ तथा [ भा. ६२०१] बंभीय सुंदरी या, अन्ना वि य जाउ जोगजेट्ठाओ । ताओ विअ कालगया, किं पुन सेसाउ अज्जाओ ॥ वृ- सुगमा ॥ अन्यच्च [भा. ६२०२ ] नहुहोति सोतियव्वो, जो कालगतो दढो चरित्तम्मि । सो होति सोतियव्वो, जो संजमदुब्बलो विहरे ॥ वृ- "न हु” नैव स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः । स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् ॥ कतम् ? इत्याह [भा. ६२०३ ] जो जह व तह व लद्धं, भुंजति आहार- उवधिमादीयं । समणगुणमुक्कजोगी, संसारपवडतो होति ॥ वृ- यो नाम यथा वा तथा वा, दोषदुष्टकतया निर्दोषतया वा इत्यर्थः, लब्धमाहारोपध्यादिकं 'भुङ्क्ते' उपभोग - परिभोगविषयीकरोति स श्रमणानां गुणाः - मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगाः-मनो-वाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः ते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452