Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३८१
उद्देशकः ६, मूलं-२०५, [भा. ६२३६]
एतेसिं पच्छित्तं, वोच्छामि अहानुपुव्वीए । [भा.६२३७] गुरुतो यहोइ मासो, गुरुगतरागो य होइचउमासो।
अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती॥ [भा.६२३८] तीसा य पन्नवीसा, वीसा पन्नरसेवय।।
दसपंच य दिवसाई, लहुसगपक्खम्मि पडिवत्ती॥ [भा.६२३९] गुरुगंच अट्ठमं खलु, गुरुगतरागं च होइ दसमंतु ।
आहागुरुग दुवालस, गुरुगे पक्खम्मि पडिवत्ती॥ [भा.६२४०] छटुंच चउत्थं वा, आयंबिल-एगठाण-पुरिमड्डा ।
निव्वियगंदायव्वं, अहलहुसगगम्मि सुद्धो वा ।। वृ-आसांषण्णामपि गाथानां व्याख्या पूर्ववत् । नवरम्-इहागीतार्थप्रत्ययार्थं यथालघुस्वको व्यवहारः प्रस्थापयितव्यः॥
मू. (२०६) दित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ॥ वृ-अस्य व्याख्या प्राग्वत् । नवरम्-दीप्तचित्ता-लाभादिमदेन परवशीभूतहृदया। अथ भाष्यकारो विस्तरमभिधित्सुराह[भा.६२४१] एसेव गमो नियमा, दित्तादीनं पि होइ नायव्यो।
जो होइ दित्तचित्तो, सो पलवति निच्छियव्वाइं॥ वृ- ‘एष एव' अनन्तरोक्तक्षिप्तचित्तानिर्ग्रन्थीसूत्रगत एव ‘गमः' प्रकारो लौकिकलोकोत्तरिकभेदादिरूपः 'दीप्तादीनामपि दीप्तचित्ताप्रभृतीनामपि निर्ग्रन्थीनां नियमाद्वेदितव्यः। यत् पुनर्नानात्वं तद् अभिधातव्यम् । तदेवाधिकृतसूत्रेऽभिधित्सुराह-“जो होइ" इत्यादि, यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बह्वनीप्सितप्रलपनं तस्य लक्षणम्, क्षिप्तचित्तस्त्वपहृतचित्ततया मौनेनाप्यवतिष्ठत इति परस्परं सूत्रयोर्विशेष इति भावः॥
अथ कथमेष दीप्तचित्तो भवति? इति तत्कारणप्रतिपादनार्थमाह[भा.६२४२] इति स असम्माणा, खित्ता सम्माणतो भवे दित्ता।
- अग्गी व इंधनेनं, दिप्पति चित्तं इमेहिंतु॥ वृ-'इति' अनन्तरसूत्रोक्ता ‘एषा' क्षिप्तचित्ता 'असम्मानतः' अपमानतो भवति । 'दीप्ता' दीप्तचित्ता पुनः ‘सम्मानतः' विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽग्निरिवेन्धनैः 'एभिः' वक्ष्यमाणैभिमदादिभिः ।। तानेवाह[भा.६२४३] लाभमएण व मत्तो, अहवा जेऊण दुज्जए सत्तू।
दित्तम्मि सायवाहणो, तमहं वोच्छं समासेण॥ कृ-लाभमदेनवामत्तःसन्दीप्तचित्तोभवति, अथवा दुर्जयान् शत्रू जित्वा, एतस्मिन्नभयस्मिन्नपि 'दीप्ते' दीप्तचित्ते लौकिको दृष्टान्तःसातवाहनो राजा । 'तमहं सातवाहनष्टान्तं समासेन वक्ष्ये।
यथाप्रतिज्ञातमेव करोति[भा.६२४४] महुराऽऽणत्ती दंडे, सहसा निग्गम अपुच्छिउँ कयरं ।
तस्स य तिक्खा आणा, दुहा गता दो वि पाडेउं ।। [भा.६२४५] सुतजम्म-महुरपाडण-निहिलंभनिवेदणा जुगव दित्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452