________________
३८१
उद्देशकः ६, मूलं-२०५, [भा. ६२३६]
एतेसिं पच्छित्तं, वोच्छामि अहानुपुव्वीए । [भा.६२३७] गुरुतो यहोइ मासो, गुरुगतरागो य होइचउमासो।
अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती॥ [भा.६२३८] तीसा य पन्नवीसा, वीसा पन्नरसेवय।।
दसपंच य दिवसाई, लहुसगपक्खम्मि पडिवत्ती॥ [भा.६२३९] गुरुगंच अट्ठमं खलु, गुरुगतरागं च होइ दसमंतु ।
आहागुरुग दुवालस, गुरुगे पक्खम्मि पडिवत्ती॥ [भा.६२४०] छटुंच चउत्थं वा, आयंबिल-एगठाण-पुरिमड्डा ।
निव्वियगंदायव्वं, अहलहुसगगम्मि सुद्धो वा ।। वृ-आसांषण्णामपि गाथानां व्याख्या पूर्ववत् । नवरम्-इहागीतार्थप्रत्ययार्थं यथालघुस्वको व्यवहारः प्रस्थापयितव्यः॥
मू. (२०६) दित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ॥ वृ-अस्य व्याख्या प्राग्वत् । नवरम्-दीप्तचित्ता-लाभादिमदेन परवशीभूतहृदया। अथ भाष्यकारो विस्तरमभिधित्सुराह[भा.६२४१] एसेव गमो नियमा, दित्तादीनं पि होइ नायव्यो।
जो होइ दित्तचित्तो, सो पलवति निच्छियव्वाइं॥ वृ- ‘एष एव' अनन्तरोक्तक्षिप्तचित्तानिर्ग्रन्थीसूत्रगत एव ‘गमः' प्रकारो लौकिकलोकोत्तरिकभेदादिरूपः 'दीप्तादीनामपि दीप्तचित्ताप्रभृतीनामपि निर्ग्रन्थीनां नियमाद्वेदितव्यः। यत् पुनर्नानात्वं तद् अभिधातव्यम् । तदेवाधिकृतसूत्रेऽभिधित्सुराह-“जो होइ" इत्यादि, यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बह्वनीप्सितप्रलपनं तस्य लक्षणम्, क्षिप्तचित्तस्त्वपहृतचित्ततया मौनेनाप्यवतिष्ठत इति परस्परं सूत्रयोर्विशेष इति भावः॥
अथ कथमेष दीप्तचित्तो भवति? इति तत्कारणप्रतिपादनार्थमाह[भा.६२४२] इति स असम्माणा, खित्ता सम्माणतो भवे दित्ता।
- अग्गी व इंधनेनं, दिप्पति चित्तं इमेहिंतु॥ वृ-'इति' अनन्तरसूत्रोक्ता ‘एषा' क्षिप्तचित्ता 'असम्मानतः' अपमानतो भवति । 'दीप्ता' दीप्तचित्ता पुनः ‘सम्मानतः' विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽग्निरिवेन्धनैः 'एभिः' वक्ष्यमाणैभिमदादिभिः ।। तानेवाह[भा.६२४३] लाभमएण व मत्तो, अहवा जेऊण दुज्जए सत्तू।
दित्तम्मि सायवाहणो, तमहं वोच्छं समासेण॥ कृ-लाभमदेनवामत्तःसन्दीप्तचित्तोभवति, अथवा दुर्जयान् शत्रू जित्वा, एतस्मिन्नभयस्मिन्नपि 'दीप्ते' दीप्तचित्ते लौकिको दृष्टान्तःसातवाहनो राजा । 'तमहं सातवाहनष्टान्तं समासेन वक्ष्ये।
यथाप्रतिज्ञातमेव करोति[भा.६२४४] महुराऽऽणत्ती दंडे, सहसा निग्गम अपुच्छिउँ कयरं ।
तस्स य तिक्खा आणा, दुहा गता दो वि पाडेउं ।। [भा.६२४५] सुतजम्म-महुरपाडण-निहिलंभनिवेदणा जुगव दित्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org