Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 385
________________ ३८२ बृहत्कल्प-छेदसूत्रम् -३-६/२०६ सणिज खंभ कुड्डे, कुट्टे इमाई पलवंतो ॥ वृ-गोयावरी नदी तडे अ पतिट्ठाणं नगरं । तत्थ सालवाहणो राया । तस्स खरओ अमञ्च्चो। अन्नया सो सालवाहनो राया दंडनायगमानवेइ-महुरं घेत्तूणं सिग्घमागच्छ । सो य सहसा अपुच्छिऊण दंडेहिं सह निग्गओ । तओ चिंता जाया का महुरा घेत्तव्वा ? दक्खिणमहुरा उत्तरमहुरा वा ? । तस्स आणा तिक्खा, पुनो पुच्छिउं न तीरति तओ दंडा दुहा काऊण दोसु वि पेसिया । गहिओ दो वि महुराओ । तओ वद्धावगो पेसिओ । तेन गंतूण राया वद्धाविओ-देव ! दो वि महुराओ गहियाओ । इयरो आगओ-देव ! अग्गमहिसीए पुत्तो जाओ । अन्नो आगतो देव! अमुगत्थ पदेसे विपुलो नही पायsो जातो । तओ उवरुवरिं कल्लाणनिवेयणेण हरिसवसविसप्पमाणहियओ परव्वसो जाओ । तओ हरिसं धरिउमचायंतो सयणि कुट्टइ, खंभे आहणइ, कुड्डे विद्दवइ, बहूणिय असमंजसाणि पलवति । तओ खरगेणामच्घेणं तमुवाएहिं पडिबोहिउकामेण खंभा कुड्डा बहू विद्दविया । रन्ना पुच्छियं केनेयं विद्दवियं ? । सो भणेइ-तुमेहिं । ततो 'मम सम्मुहमलीयमेयं भणति' रुट्टेणं रन्ना सो खरगो पाएण ताडितो । तओ संकेइयपुरिसेहिं उप्पाडिओ अन्नत्थ संगोवितो य। तओ कम्हि पओयणे समावडिए रन्ना पुच्छिओ- कत्थ अमञ्चो चिट्ठति ? । संकेइयपुरिसेहि य 'देव ! तुम्हं तेइयं ति । तओ समावत्थो जाओ ताहे संकेइयपुरिसेहिं विनत्तो- देव ! गवेसामि, जइ वि कयाइ चंडालेहिं रक्खिओ होज्जा । तओ गवेसिऊण आनिओ । राया संतुट्ठो । अमचेण सब्भावो कहिओ । तुट्ठेन विउला भोगा दिन्ना | साम्प्रतमक्षरार्थो विव्रियते-सातवाहनेन राज्ञा मथुराग्रहणे "दंडि"त्ति दण्डनायकस्याज्ञप्ति कृता । ततो दण्डाः सहसा 'कां मथुरां गृह्णीमः ?" इत्यपृष्ट्वा निर्गताः । तस्य च राज्ञ आज्ञा तीक्ष्णा, ततो न भूयः प्रष्टुं शक्नुवन्ति । ततस्ते दण्डा द्विधा गताः, द्विधा विभज्य एके दक्षिण-मथुरायामपरे उत्तरमथुरायां गता इत्यर्थः । द्वे अपि च मथुरे पातयित्वा ते समागताः ।। सुतजन्म-मथुरापातन-निधिलाभानां युगपद् निवेदनायां हर्षवशात् सातवाहनो राजा 'दीप्तः' दीप्तचित्तोऽभवत् । दीप्तचित्ततया च 'इमानि' वक्ष्यमाणानि प्रलपन् शयनीय-स्तम्भकुड्यानि कुट्टयति ॥ तत्र यानि प्रलपति तान्याह [भा. ६२४६] सचं भण गोदावरि !, पुव्वसमुद्देण साविया संती । साताहणकुलसरिसं, जति ते कूले कुलं अत्थि ।। वृ- हे गोदावरि ! पूर्वसमुद्रेण 'शपिता' दत्तशपथा सती सत्यं 'भण' ब्रूहि यदि तव कूले सातवाहनकुलसध्शं कुलमस्ति ॥ [भा. ६२४७] उत्तरतो हिमवंतो, दाहिणतो सालिवाहणो राया । समभारभरक्कंता, तेन न पल्हत्थए पुहवी ॥ वृ- 'उत्तरतः ' उत्तरस्यां दिशि हिमवान् गिरि दक्षिणतस्तु सालवाहनो राजा, तेन समभारभराक्रान्ता सती पृथिवी न पर्यस्यति, अन्यथा यदि अहं दक्षिणतो न स्यां ततो हिमवद्गिरिभाराक्रान्ता नियमतः पर्यस्येत् ॥ [ भा. ६२४८ ] एयाणि य अन्त्राणि य, पलवियवं सो अनिच्छियव्वाइं । कुसलेण अमचेणं, खरगेणं सो उवाएणं ॥ वृ- 'एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् । किम् ? इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452