Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ६, मूलं - २०७, [भा. ६२५८]
[भा. ६२५८]
पुव्वभवियवेरेणं, अहवा राएण राइया संती । एतेहि जक्खइट्ठा, सवत्ति भयए य सज्झिलगा ।
वृ- 'पूर्वभविकेन' भवान्तरभाविना वैरेण अथवा रागेण रञ्जिता सती यक्षैराविश्यते । एताभ्यां द्वेषरागाभ्यां कारणाभ्यां यक्षाविष्टा भवति । तथा चात्र पूर्वभविके वैरे सपत्नीध्ष्टान्तो रागे भृतकःष्टान्तः सज्झलकदृष्टान्तश्चेति ॥ तत्र सपत्नीध्ष्टान्तमाह
[भा. ६२५९] वेस्सा अकामतो निज्जराए मरिऊण वंतरी जाता । पुव्वसवत्तिं खेत्तं, करेति सामन्नभावम्मि ॥
वृ- एगो सेट्ठी । तस्स दो महिला। एगा पिया, एगा वेस्सा, अनिष्टेत्यर्थः । तत्थ जा वेस्सा सा अकामनिज्जराए मरिऊण वंतरी जाया । इयरा वि तहारूवाणं साहुणीणं पायमूले पव्वइया । सा य वंतरी पुव्वभववेरेण छिड्डाणि मग्गइ । अन्नया पमत्तं दद्दूण छलियाइया || अक्षरार्थस्त्वयम्श्रेष्ठिसत्का 'द्वेष्या' अनिष्टा भार्याऽकामनिर्जरया मृत्वा व्यन्तरी जाला । ततः पूर्वसपत्नीं श्रामण्यभावे व्यवस्थितां पूर्वभविकं वैरमनुस्मरन्ती 'क्षिप्तां' यक्षाविधं कृतवती । गाधायां वर्तमाननिर्देशः प्राकृतत्वात् ॥ अथ भृतक ध्ष्टान्तमाह
[ भा. ६२६० ] भयतो कुटुंबिनीए, पडिसिद्धो वाणमंतरो जातो । सामन्नम्मि पमत्तं, छलेति तं पुव्ववेरेणं ॥
वृएगा कोडुंबिनी ओरालसरीरा एगेन भयगेणं ओरालसरीरेणं पत्थिया। सो तीए निच्छीओ। तओ सो गाढमज्झोववन्नो तीए सह संपयोगमलभमाणो दुक्खसागरमोगाढो अकामनिजराए मरिऊण वंतरी जाओ। साय कोडुंबिनी संसारवासविरत्ता पव्वइया । सा तेन आभोइया । पमत्तं दट्टू छलिया || अक्षरार्थस्त्वयम्- 'भृतकः' कर्मकरः कुटुम्बिन्या प्रतिषिद्धो वानमन्तरो जातः । ततः श्रामण्यस्थितां तां प्रमत्तां मत्वा पूर्ववैरेण छलितवान् ॥ अथ सज्झिलकदृष्टान्तमाह[भा. ६२६१] जेट्ठो कनेट्ठभज्जाए मुच्छिओ निच्छितो य सो तीए ।
३८५
जीवंते य मम्मी, सामने वंतरो छलए ॥
वृ- एगम्मिगामे दो सज्झिलका, भायरो इत्यर्थः । तत्थ जेट्ठो कणिट्ठस्स भारियाए अज्झोववन्नो । सो तं पत्थे । सा नेच्छ भणइ य-तुमं अप्पणो लहुबंधवं जीवंतं न पाससि ? । तेन चिंतियं-जाव एसो जीव ताव मे नत्थि एसा । एवं चिंतित्ता छिद्दं लभिऊण विससंचारेण मारिओ लहुमाया । तओ भणियं जस्स तुमं भयं कासी सो मतो, इदानिं पूरेहि मे मनोरहं । तीए चिंतियं नूणमेतेन मारितो, धिरत्थु कामभोगाणमिति संवेगेण पव्वइया । इयरो वि दुहसंतत्तो कामनिज्जराए मओ वंत जातो विभंगेण पुव्वभवं पासइ । तं साहुणिं दवण पुव्वभवयं वेरमणुसरंतो पमत्तं छलियाइओ ।। अक्षरयोजना त्वियम् - ज्येष्ठः कनिष्ठभार्यायां मूर्छितः, न चासौ तया ईप्सितः किन्तु 'जीवन्तं स्वभ्रातरं न पश्यसि ? ' इति भणितवती । ततः 'अस्मिन् जीवति ममैषा न भवति' इतिबुध्या तं मारितवान् । मृते च तस्मिन् श्रामण्ये स्थितां तां व्यन्तरो जातः सन् छलितवान् ॥
अथैवंछलिताया यतनामाह
[ भा. ६२६२] तस्स य भूततिगिच्छा, भूतरवावेसणं सयं वा वि ।
नीउत्तमं च भावं, नाउं किरिया जहा पुव्वं ॥
20 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452