SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं - २०७, [भा. ६२५८] [भा. ६२५८] पुव्वभवियवेरेणं, अहवा राएण राइया संती । एतेहि जक्खइट्ठा, सवत्ति भयए य सज्झिलगा । वृ- 'पूर्वभविकेन' भवान्तरभाविना वैरेण अथवा रागेण रञ्जिता सती यक्षैराविश्यते । एताभ्यां द्वेषरागाभ्यां कारणाभ्यां यक्षाविष्टा भवति । तथा चात्र पूर्वभविके वैरे सपत्नीध्ष्टान्तो रागे भृतकःष्टान्तः सज्झलकदृष्टान्तश्चेति ॥ तत्र सपत्नीध्ष्टान्तमाह [भा. ६२५९] वेस्सा अकामतो निज्जराए मरिऊण वंतरी जाता । पुव्वसवत्तिं खेत्तं, करेति सामन्नभावम्मि ॥ वृ- एगो सेट्ठी । तस्स दो महिला। एगा पिया, एगा वेस्सा, अनिष्टेत्यर्थः । तत्थ जा वेस्सा सा अकामनिज्जराए मरिऊण वंतरी जाया । इयरा वि तहारूवाणं साहुणीणं पायमूले पव्वइया । सा य वंतरी पुव्वभववेरेण छिड्डाणि मग्गइ । अन्नया पमत्तं दद्दूण छलियाइया || अक्षरार्थस्त्वयम्श्रेष्ठिसत्का 'द्वेष्या' अनिष्टा भार्याऽकामनिर्जरया मृत्वा व्यन्तरी जाला । ततः पूर्वसपत्नीं श्रामण्यभावे व्यवस्थितां पूर्वभविकं वैरमनुस्मरन्ती 'क्षिप्तां' यक्षाविधं कृतवती । गाधायां वर्तमाननिर्देशः प्राकृतत्वात् ॥ अथ भृतक ध्ष्टान्तमाह [ भा. ६२६० ] भयतो कुटुंबिनीए, पडिसिद्धो वाणमंतरो जातो । सामन्नम्मि पमत्तं, छलेति तं पुव्ववेरेणं ॥ वृएगा कोडुंबिनी ओरालसरीरा एगेन भयगेणं ओरालसरीरेणं पत्थिया। सो तीए निच्छीओ। तओ सो गाढमज्झोववन्नो तीए सह संपयोगमलभमाणो दुक्खसागरमोगाढो अकामनिजराए मरिऊण वंतरी जाओ। साय कोडुंबिनी संसारवासविरत्ता पव्वइया । सा तेन आभोइया । पमत्तं दट्टू छलिया || अक्षरार्थस्त्वयम्- 'भृतकः' कर्मकरः कुटुम्बिन्या प्रतिषिद्धो वानमन्तरो जातः । ततः श्रामण्यस्थितां तां प्रमत्तां मत्वा पूर्ववैरेण छलितवान् ॥ अथ सज्झिलकदृष्टान्तमाह[भा. ६२६१] जेट्ठो कनेट्ठभज्जाए मुच्छिओ निच्छितो य सो तीए । ३८५ जीवंते य मम्मी, सामने वंतरो छलए ॥ वृ- एगम्मिगामे दो सज्झिलका, भायरो इत्यर्थः । तत्थ जेट्ठो कणिट्ठस्स भारियाए अज्झोववन्नो । सो तं पत्थे । सा नेच्छ भणइ य-तुमं अप्पणो लहुबंधवं जीवंतं न पाससि ? । तेन चिंतियं-जाव एसो जीव ताव मे नत्थि एसा । एवं चिंतित्ता छिद्दं लभिऊण विससंचारेण मारिओ लहुमाया । तओ भणियं जस्स तुमं भयं कासी सो मतो, इदानिं पूरेहि मे मनोरहं । तीए चिंतियं नूणमेतेन मारितो, धिरत्थु कामभोगाणमिति संवेगेण पव्वइया । इयरो वि दुहसंतत्तो कामनिज्जराए मओ वंत जातो विभंगेण पुव्वभवं पासइ । तं साहुणिं दवण पुव्वभवयं वेरमणुसरंतो पमत्तं छलियाइओ ।। अक्षरयोजना त्वियम् - ज्येष्ठः कनिष्ठभार्यायां मूर्छितः, न चासौ तया ईप्सितः किन्तु 'जीवन्तं स्वभ्रातरं न पश्यसि ? ' इति भणितवती । ततः 'अस्मिन् जीवति ममैषा न भवति' इतिबुध्या तं मारितवान् । मृते च तस्मिन् श्रामण्ये स्थितां तां व्यन्तरो जातः सन् छलितवान् ॥ अथैवंछलिताया यतनामाह [ भा. ६२६२] तस्स य भूततिगिच्छा, भूतरवावेसणं सयं वा वि । नीउत्तमं च भावं, नाउं किरिया जहा पुव्वं ॥ 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy