Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०२
बृहत्कल्प-छेदसूत्रम् -३-६/२१४ मुक्त्वा ज्ञातव्यम्, तत्र द्वितीयपदं न भवतीत्यर्थः शेषेषु तु कौकुचिकादिषु यद् यत्र क्रमते तत् तत्रावतारणीयम् ॥ एतदेव भावयति[भा.६३३६] कडिवेयणमवतंसे, गुदपागऽरिसा भगंदलं वा वि ।
गुदखील सक्करा वा, न तरति बद्धासनो होउं॥ वृ-कटिवेदना कस्यापि दुःसहा, 'अवतंसो वा पुरुषव्याधिनामको रोगो भवेत्, एवं गुदयोः पाकोऽसि भगन्दरं गुदकीलको वा भवेत्, 'शर्करा' कृच्छ्रमूत्रको रोगः स वा कस्यापि भवेत्, ततो न शक्नोति बद्धासनः 'भवितुं' स्थातुम् । एवंविधे ग्लानत्वेऽभीक्ष्णपरिस्पन्दनादिकं स्थानकौकुचिकत्वमपि कुर्यात् ॥ [भा.६३३७] उव्वत्तेति गिलाणं, ओसहकजे व पत्थरे छुभति।
वेवति य खित्तचित्तो, बितियपदं होति दोसुंतु॥ वृ-ग्लानम् 'उद्वर्तयति' एकस्मात् पार्श्वतो द्वितीयस्मिन् पार्वे करोति, ‘औषधकार्ये वा' औषधदानहेतोस्तमेव ग्लानमन्यत्र सङ्क्राम्य भूयतत्रैवस्थापयति, यस्तु क्षिप्तचित्तः स परवशतया 'प्रस्तरान्' पाषाणान् क्षिपति वेपते वा, चशब्दात् सेण्टितं मुखवादित्रादिकं वा करोति । एतद् द्वितीयपदं यथाक्रमं 'द्वयोरपि' शरीर-भाषाकौकुचिकयोर्भवति ॥ मौखरिकत्वेऽपवादमाह[भा.६३३८] तुरियगिलाणाहरणे, मुहरित्तं कुन्ज वा दुपक्खे वी।
ओसह विजं मंतं, पेल्लिज्जा सिग्घगामित्ति। वृ-त्वरितंग्लानिमित्तमषधादेः आहरणे कर्तव्ये द्विपक्षे संयतपक्षेसंयतीपक्षेच मौखरिकत्वं कुर्यात् । कथम्? इत्याह-एष शीघ्रगामीअत औषधमानेतुं विद्यां मन्त्रं वा प्रयोक्तुं “पेल्लिज"त्ति प्रेर्यताम्, व्यापार्यतामित्यर्थः॥ [भा.६३३९] अच्चाउरकज्जे वा, तुरियं वन वा वि इरियमुवओगो।
विजस्स वा विकहणं, भए व विस सूल ओमज्जे ।। वृ-अत्यातुरस्यवा-आगाढग्लानस्य कार्येत्वरितं गच्छेत्, ‘नवाऽपि नैवेर्यायामुपयोगं दद्यात्, वैद्यस्य वा कथनं' धर्मकथां कुर्वन् गच्छेद्येन स आकृतः सम्यग ग्लानस्य चिकित्सां करोति, भये वा मन्त्रादिकं परिवर्तयन् गच्छति, विषं वा केनापि साधुना भक्षितं तस्य मन्त्रेणापमार्जनं कुर्वन्, विषविद्यावानवगृहीतातापरिवर्तयन्गच्छति,शूलंवा कस्यापिसाधोरुद्धावतितदपमार्जयन् गच्छति। [मा.६३४०] तितिणिया वि तदट्टा, अलब्ममाणे विदव्वतितिणिता।
वेज्जे गिलाणगादिसु, आहारुवधी य अतिरित्तो॥ वृ- तस्य-ग्लानस्य उपलक्षणत्वाद् आचार्यादेश्वार्थाय 'तिन्तिणिकताऽपि' स्निग्धमधुराहारादिसंयोजनलक्षणाकर्तव्या। अलभ्यमाने वाग्लानप्रायोग्ये औषधादौ 'द्रव्यतिन्तिणिकता' 'हा! कष्टं न लभ्यते ग्लानयोग्यमत्र' इत्येवंरूपाकार्या । इच्छालोभे पुनरिदं द्वितीयपदम्-वैद्यस्य दानार्थं ग्लानार्थं वाआहार उपधिश्चातरिक्तोऽपि ग्रहीतव्यः,आदिशब्दाद् आचार्यादिपरिग्रहः, गणचिन्तको वा गच्छोपग्रहहेतोरतिरिक्तमुपधिंधारयेत्॥एवं यावद् निदानपदंवर्जयित्वाशेषेषु सर्वेष्वपि ग्लानत्वमङ्गीकृत्य द्वितीयपदमुक्तम् । सम्प्रति तदेवाध्वनि दर्शयति[भा.६३४१] अवयक्खंतो व भया, कहेति वा सत्थिया-ऽऽतिअत्तीणं।
विजं आइसुतं वा, केद भदा वा अनाभोगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452