Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 408
________________ ४०५ उद्देशकः ६, मूलं-२१५, [भा. ६३४९] कसंयतकल्पस्थिति' समः-राग-द्वेषरहितस्तस्य आयः-लाभो ज्ञानादीनां प्राप्तिरित्यर्थः, समाय एव सामायिकं-सर्वसावद्ययोगविरतिरुपम् तप्रधाना ये संयताः-साधवस्तेषां कल्पस्थितिः सामायिकसंयतकल्पस्थितः १ । तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं यत् तत् छेदोपस्थापनीयम्, व्यक्तितो महाव्रतारोपणमित्यर्थः, तप्रधाना ये संयतास्तेषां कल्पस्थिति छेदोपस्थापनीयसंयतकल्पस्थिति२। निर्विशमानाः-परिहारविशुद्धिकल्पंवहमानास्तेषांकल्पस्थिति निर्विशमानकल्पस्थिति ३ । निर्विष्कायिका नाम-यैः परिहारविशुद्धिकं तपो व्यूढम्, निर्विष्ट:आसेवितो विधिक्षितचारित्रलक्षणः कायो यैस्ते निर्विष्टकायिका इतिव्युत्पत्तेः तेषां कल्पस्थितिः निर्विष्टकायिककल्पस्थिति ४ जिनाः-गछनिर्गताःसाधुविशेषास्तेषांकल्पस्थिति जिनकल्पस्थितिः ५ । स्थविराः-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थिति स्थविरकल्पस्थितिः ६ । 'इति' अध्ययनपरिसमाप्तौ । 'ब्रवीमि' इति तीर्थकर-गणधरोपदेशेन सकलमपि प्रस्तुतशास्त्रक्तंकल्पाऽकल्पविधि भणामि, न पुनः स्वमनीषिकया इति सूत्रसक्षेपार्थः ॥ सम्प्रति विस्तरार्थं बिभणिषुर्भाष्यकारः कल्पस्थितिपदे परस्याभिप्रायमाशङ्कय परिहरन्नाह - [भा.६३५०] आहारो त्ति य ठाणं, जो चिट्ठति सो ठिइत्ति ते बुद्धी। ववहार पडुच्चेवं, ठिइरेव तुनिच्छए ठाणं ॥ वृ-सक्रियस्यजीवादिद्रव्यस्यतावदेतावदेव क्रियाद्वयं भवति-स्थानं वागमनंवा।तत्रस्थानस्य गमनं प्रतिपक्षो भवति, तत्परिणतस्य स्थानाभावात् । एवं स्थितेरपि गति प्रतिपक्षो भवति ॥ ततः किम् ? इत्याह[मा.६३५२] ठाणस्स होति गमनं, पडिपक्खो तह गती ठिईएउ। नय गमनं तु गतिमतो, होति पुढो एवमितरं पि॥ वृ-स्थानस्य गमनंप्रतिपक्षोभवतिन स्थिति, स्थितेरपि गतिप्रतिपक्षोन स्थानम्, एवं स्थितिस्थानयोरेकत्वम् । तथा 'नच' नैव गमनं गतिमतो द्रव्यात् 'पृथग्' व्यतिरिक्तं भवति, एवम् 'इतरदपि' स्थानं स्थितिमतो द्रव्यादव्यतिरिक्तं मन्तव्यम् ॥ इदमेव व्यतिरेकद्वारेण द्रढयति[भा.६३५३] जय गमनं तु गतिमतो, होज पुढो तेन सो न गच्छेज्जा । जह गमनातो अन्ना, न गच्छति वसुंधरा कसिणा॥ .. वृ-यदि गमनं गतिमतः पुरुषादेः पृथग्भवेत् ततः 'असौ' गतिमान् न गच्छेत् । दृष्टान्तमाहयथा गमनात् 'अन्या' पृथग्भूता ‘कृत्स्ना' सम्पूर्णा वसुन्धरा न गच्छति । कृत्स्नाग्रहणं लेष्टुप्रभृतिकस्तदवयवो गच्छेदपि इति ज्ञापनार्थम् । एवं स्थानेऽपि भावनीयम्॥ यत एवमतः स्थितमेतत्[भा.६३५४] ठाण-ट्ठिइनाणत्तं, गति-गमनानं च अत्थतो नत्थि। वंजणनाणत्तं पुन, जहेव वयणस्स वायातो।। कृस्थान-स्थित्योर्गति-गमनयोश्रचार्थतोनास्ति नानात्वम्, एकार्थत्वात्; व्यञ्जननानात्वंपुनरस्ति। यथैव वचनस्य वाचश्च परस्परमर्थतो नास्ति भेदः, शब्दतः पुनरस्तीति । अथवा नात्र स्थितिशब्दोऽवस्थानवाची किन्तु मर्यादावाचकः । तथा चाह[भा.६३५५] अहवा ज एस कप्पो, पलंबमादि बहुधा समक्खातो। ___छट्ठाणा तस्स ठिई, ठिति त्ति मेर ति एगट्ठा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org


Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452