Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४००
बृहत्कल्प-छेदसूत्रम् -३-६/२१४ अथ प्रागुद्विष्टं मृत-सुप्तदृष्टान्तद्वयमाह[भा.६३२६] गोयर साहू हसनं, गवक्खे दटुं निव भणति देवी ।
हसति मयगो कहं सो, ति एस एमेव सुत्तो वी।। वृ-एगो साहु गोचरचरियाए हिंडमाणो हसंतोदेवीए गवक्खोवविट्ठाए दिट्ठो। राया भणिओसामि! पेच्छ अच्छेरयं, मुयं मानुसंहसंतं दीसइ । राया संभंतो-कहं कहिं वा? |सा साहुंदरिसेइ। रायाभणइ-कहंमउ ? त्ति।देवी भणइ-इह भवेशरीरसंस्कारादिसकलसांसारिकसुखवर्जितत्वाद् मृत इवमृतः॥एवं सुत्तदिटुंतो विभाणियव्वो॥ अक्षरगमनिका त्वियम्-गोचरे साधोः पर्यटतः 'हसन' हास्यं दृष्ट्वा देवी नृपं भणति- मृतको हसति । नृपः पृच्छति-कुत्र स मृतको हसति ? । देवी हस्तसंज्ञयादर्शयति-एष इति । एवमेव मृतवत् सुप्तोऽपिमन्तव्यः, उभयोरपिनिश्चेष्टतया विशेषाभावात् ॥ गतः कौकुचिकः । सम्प्रति मौखरिकमाह_ [भा.६३२७] मुहरिस्स गोन्नणाणं आवहति अरिं मुहेन भासंतो।
लहुगोय होति मासो, आणादि विराधना दुविहा॥ वृ-मौखरिकस्य गौणं गुणनिष्पन्न नाम 'मुखेन'प्रभूतभाषणादिमुखदोषेणभाषमाणः अरिं' वैरिणम् ‘आवहति' करोतीति मौखरिकः । तस्यैवंमौखरिकत्वं कुर्वाणस्य लघुको मासःआज्ञादयश्च दोषाः । विराधना च संयमा-ऽऽत्मविषया द्विविधा । तत्र संयमविराधना मौखरिकस्य सत्यव्रतपरिमन्थुतया सुप्रतीता॥आत्मविराधनां तु दृष्टान्तेनाह[भा.६३२८] को गच्छेज्जा तुरियं, अमुगो ति य लेहएण सिट्ठम्मि।
सिग्घाऽऽगतो य ठवितो, केनाहं लेहगं हणति॥ वृ-एगो राया। तस्स किंचि तुरियं कजं उप्पन्नं ताहे सभामझे भणइ-को सिग्धं वच्चेजा? । लेहगो भणइ-अमुगो पवनवेगेणं गच्छइ त्ति । रन्ना सो पेसिओ तं कर्ज काऊण तद्दिवसमेव आगओ।रना ‘एसो सिग्घगामि'त्ति काउंधावणओ ठविओ।तेन रुटेणंपुच्छियं-केणाहं सिग्घो. त्ति अक्खातो? ।अन्नेण सिटुं-जहा लेहएणं । पच्छा सो तेन तलिच्छेण छिदं लभ्रूण उद्दविओ। एवं चेव जो संजओ मोहरियत्तं करेइ सो आयविहणं पावेइ त्ति ॥ अक्षरार्थस्त्वयम्-'कस्त्वरितं गच्छेत् ?' इति रात्रोक्ते लेखकेन शिष्टम्-अमुक इति । ततः स तत् कार्यं कृत्वा शीघ्रमागतः । ततः 'स्थापितः' राज्ञा दौत्यकर्मणि नियुक्तः । ततः 'केनाहं कथितः ?' इति पृष्टवा लेखकेन' इति विज्ञाय लेखकं हतवान् । गाथायामतीतकालेऽपि वर्तमानानिर्देशः प्राकृतत्वात् ॥ 'गतो मौखरिकः । अथ चतुर्लोलमाह[भा.६३२९] आलोयणा य कहणा, परियट्टऽनुपेहणा अनाभोए।
लहुगो य होति मासो, आणादि विराधना दुविहा॥ वृ-स्तूपादीनामालोकनां कुर्वाणः 'कथनां' धर्मकथां परिवर्तनाम् अनुप्रेक्षां च कुर्वन् यदि 'अनाभोगेन' अनुपयुक्तोमार्गे व्रजति तदा लघुमासः,आज्ञादयश्च दोषाः, द्विविधाच विराधना भवेत् ॥ इदमेव भावयति[भा.६३३०] आलोएंतो वच्चति, थूभादीणि व कहेति वा धम्मं ।
परियट्टणाऽनुपेहण, न यावि पंथम्मि उवउत्तो॥ वृ-'स्तूपादीनि' स्तूप-देवकुला-ऽऽरामादीनि आलोकमानोधर्मवाकथयन् परिवर्तनामनुप्रेक्षा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452