Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प - छेदसूत्रम् -३-६/२०७
वृ-तस्या एवं ‘भूतरवावेशनं' भूतरवैः भूतप्रयुक्तासमञ्जसप्रलापैः आवेशनं यक्षावेशनं मत्वा भूतचिकित्सा कर्तव्या कथम् ? इत्याह- 'तस्य' भूतस्य नीचमुत्तमं च भावं ज्ञात्वा । कथं ज्ञात्वा ? इत्याह- 'स्वयं वा' कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः सम्यक् परिज्ञाय, अपिशब्दाद् अन्यस्माद्वा मान्त्रिकादेः सकाशाद् ज्ञात्वा । तस्याः क्रिया विधेया, यथा 'पूर्वं' क्षिप्तचित्ताया उक्ता ॥ इह यक्षाविष्टा किलोन्मादप्राप्ता भवति ततो यक्षाविष्टासूत्रानन्तरमुन्मादप्राप्तासूत्रमाह
३८६
मू. (२०८) उम्मायपत्तिं निग्गंथिं निग्गंथे गिण्हमाणे वा नातिक्कमइ ॥ वृ- अस्य व्याख्या प्राग्वत् ॥ अथोन्मादप्ररूपणार्थं भाष्यकारः प्राह[ भा. ६२६३] उम्मातो खलु दुविधो, जक्खाएसो य मोहनिज्जो य । जक्खाएसो वृत्तो, मोहेन इमं तु वोच्छामि ॥
वृ- उन्मादः 'खलु' निश्चितं 'द्विविधः' द्विप्रकारः । तद्यथा-यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । चशब्दौ परस्परसमुच्चयार्थी स्वगतानेकभेदसंसूचकौ वा । तत्र यः 'यक्षावेशः' यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तः । यस्तु 'मोहेन' मोहनीयोदयेन; मोहनीयं नाम- येनात्मा मुह्यति, तच्च ज्ञानावरणं मोहनीयं वा द्रष्टव्यम्, द्वाभ्यामप्यातमनो विपर्यासापादनात् तेनोत्तरत्र “अहव पित्तमुच्छाए" इत्याद्युच्यमानं न विरोधभाक्; "इमो"त्ति अयम्-अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि । प्रतिज्ञातं निर्वाहयति
[भा. ६२६४] रूवंगं दवणं, उम्मातो अहव पित्तमुच्छाए । तद्दायणा निवाते, पित्तम्मि य सक्करादीनि ॥
वृ-रूपं च-नटदिराकृति अङ्गं च-गुह्याङ्गं रूपाङ्गं तद् दृष्टवा कस्या अप्युन्मादो भवेत् । अथवा 'पित्तमूर्च्छया' पित्तोद्रेकेण उपलक्षणत्वाद् वातोद्रेकवशतो वा स्यादुन्मादः । तत्र रूपाङ्गं दृष्टवा यस्या उन्मादः सञ्जातस्तस्यातस्य रूपाङ्गस्य विरूपावस्थां प्राप्तस्य दर्शना कर्तव्या । या तु वातेनोन्मादं प्राप्ता सा निवाते स्थापनीया । उपलक्षणमिदम्, तेन तैलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते । 'पित्ते' पित्तवशादुन्मत्तीभूतायाः शर्करा - क्षीरादीनि दातव्यानि ॥ कथं पुनरसौ रूपाङ्गदर्शनेनोन्मादं गच्छेत् ? इत्याह
[ भा. ६२६५ ] दवण नडं काई, उत्तरवेउव्वितं मतणखेत्ता । तेनेव य रूवेणं, उड्डम्म कयम्मि निव्विन्ना ।।
वृ- काचिदल्पसत्त्वा संयती नटं दृष्ट्वा किंविशिष्टम् ? इत्याह- 'उत्तरवैकुर्विकम् ' उत्तरकालभाविवस्त्र - SSभरणादिविचित्रकृत्रिमविभूषाशोभितम्, ततः काचिद् 'मदनक्षिप्ता' उन्मादप्राप्ता भवेत् तत्रेयं यतना-उत्तरवैकुर्विकापसारणेन तेनैव स्वाभाविकेन रूपेण स नटस्तस्या निर्ग्रन्थ्यादर्श्यते । अथासौ नटः स्वभावतोऽपि सुरूपस्ततोऽसौ ऊर्ध्व-वमनं कुर्वन् तस्या दर्श्यते, ततः तस्मिन्नूर्ध्वे कृते सति काचिदल्पकर्मा निर्विन्ना भवति, तद्विषयं विरागं गच्छतीत्यर्थः । [भा. ६२६६ ] पत्रवितो उ दुरूवो, उम्मंडिज्जति अ तीए पुरतो तु । रूववतो पुन भत्तं, तं दिजति जेन छड्डेति ।
बृ- अन्यच्च यदि नटः स्वरूपतो दुरूपो भवति ततः स पूर्वं प्रज्ञाप्यते, प्रज्ञापितश्च सन् 'तस्याः ' उन्मादप्राप्तायाः पुरतः ‘उन्मण्ड्यते' यत् तस्य मण्डनं तत् सर्वमपनीयते ततो विरूपरूपदर्शनतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452