Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 398
________________ उद्देशकः ६, मूलं-२१३, [भा. ६३०३] ३९५ ततस्तस्यांबहुजनविज्ञातायांपूर्वोक्तंनवक्तव्यं किन्तु स्थापत्यापुत्राद्यहरणंप्रतिबोधनाय कथनीयम् । “आहरममाई" इत्यत्रादिशब्दव्याख्यानार्थमाह[भा.६३०४] सरभेद वन्नभेदं, अंतद्धाणं विरेयणं वा वि। वरधनुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ।। वृ-गुटिकाप्रयोगतस्तस्याः स्वरभेदं वर्णभेदं वा कुर्यात् । यद्वा अन्तर्धानं ग्रामान्तरप्रेषणेन वा व्यवधानम् । विरेचनं वा ग्लानतोपदर्शनाय कारयितव्या येन 'कृच्छ्रेणैषा जीवति' इति ज्ञात्वा विसर्जयति । यदि वा वरधनुरिव गुटिकाप्रयोगतः गुटिकाप्रयोगतः पुष्यभूतिराचार्य इव वा सूक्ष्मध्यानवशतो निश्चला निरुच्छ्वासा तथा स्याद् यथा मृतेति ज्ञात्वा परित्यज्यते । विद्यामन्त्र-प्रयोगा वा तस्य प्रयोक्तव्या येन तैरभियोजितो मुत्कलयति। एतेषां प्रयोगाणामभावे राजा निमित्तेन धर्मकथया वाऽऽवय॑ते, ततस्तस्य प्रभावेण स प्रेर्यते ।। अस्याऽपि प्रकारस्याभावे को विधिः? इत्याह[भा.६३०५] पासंडे व सहाए, गिण्हति तुझं पि एरिसं अस्थि । होहामो य सहाया, तुम विजो वा गणो बलितो॥ व-पाषण्डान वा सहायान गृह्णाति। अथ ते सहाया न भवन्ति तत इदंतान प्रति वक्तव्यम्युष्माकमपीशंप्रयोजनं भवे भविष्यति तदा युष्माकमपि वयं सहाया भविष्यामः । एवंतान् सहायान् कृत्वा तद्बलतः सप्रेरणीयः। यदि वायोमल्ल सारस्वतादिकोगणोबलीयान्तंसहायंपरिगृह्णीयात्॥ [भा.६३०६] एएसिं असतीए, संता व जता न होंति उ सहाया। ठवणा दूराभोगण, लिंगेण व एसिउं देति॥ वृ-'एतेषां पाषण्डानां गणानां वा 'असति' अभावे यदि वा सन्तोऽपि ते सहाया न भवन्ति तदा “ठवण"त्ति निष्कामता यद् द्रव्यं स्थापितं तेन सा मोचयितव्या । यदि वा 'दूराभोगनेन' प्रागुक्तप्रकारेणैवअथवा यद्यत्र लिङ्गमर्चितंतेनधनम् एषयित्वा' उत्पाद्यददति तस्मैवरवृषभाः। गतमापत्राद्वारम् । अथ ऋणातादिद्वाराण्याह[भा.६३०७] एमेव अणत्ताए, तवतुलण नवरि तत्थ नाणत्तं । बोहिय-तेनेहि हिते, ठवणादि गवेसणे जाव ॥ वृ- 'एवमेव' अनेनैव दासत्वापन्नागतेन प्रकारेण 'ऋणााया अपि' प्रभूतं ऋणं धारयन्त्या अन्यदेशे दीक्षिताया मोक्षणे यतना द्रष्टव्या। नवरम्-अत्र धनदानचिन्तायां नानात्वम्। किंतत्? इत्याह-तपस्तुलना कर्तव्या।तथा बोधिकाः स्तेनाश्च-प्रागुक्तस्वरूपास्तैर्हतायाआर्यिकाया गवेषणं नियमेन कर्तव्यम् । तत्र च कर्तव्येऽनुशासनादिकं तदेव मन्तव्यं यावद् अर्थजातस्य स्थापना तया आदिशब्दाद् निधानस्य दूराभोगनादिप्रयोगेणापि सा मोचयितव्या । अथ ऋणार्तायां या तपस्तुलनोक्तासाभाव्यते-स द्रव्यमार्गयन्वक्तव्यः-साधवस्तपोधनाअहिरण्य-सुवर्णा-, लोकेऽपि यद् यस्य भाण्डं भवति स तत् तस्मै उत्तमय ददाति, अस्माकं च पार्श्वे धर्मस्तस्मात् त्वमपि धर्मं गृहाण ॥ एवमुक्ते स प्राह[भा.६३०८] जो नाते कतो धम्म, तंदेउ न एत्तियं समं तुलइ। हानी जावेगाहं, तावतियं विजथंभणता॥ वृ-योऽनया कृतो धर्मस्तं सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यम्-नैतावद् दद्मः, यतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452