Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३७८
बृहत्कल्प-छेदसूत्रम् -३-६/२०५ [भा.६२२०] पुत्तादीनं किरियं, सयमेव घरम्मि कोइ कारेति ।
अनुजाणंते य तहिं, इमे विगंतुंपडियरंति॥ वृ-यदि कोऽपि राजाऽन्योवाक्षिप्तचित्तायाःसाध्याः स्वजनोगृहे 'स्वयमेव साधुनिवेदनात् प्राग्आत्मनैव पुत्र्यादीनां 'क्रियां' चिकित्सांकारयतितदा तस्मै निवेदिते-'युष्मदीयाक्षिप्तचित्ता जाता' इति कथिते यदि तेऽनुजानन्ति, यथा-अत्र समानयत इति; ततः सा तत्र नीयते, नीतांच सतीम् ‘इमेऽपि' गच्छवासिनः साधवो गत्वा प्रतिचरन्ति॥ [भा.६२२१] ओसह विजे देमो, पडिजग्गहनं इहं ठिताऽऽसन्न।
तेसिंच नाउ भावं, न देंति मानं गिहीकुञ्जा। कृकदाचित्स्वजना ब्रूयुः, यथा-औषधानिवैद्यच वयंदद्मः, केवलम् इह अस्मिन्नस्माकमासने प्रदेस्थिताः “णं" इतिएनांप्रतिजागृत । तत्रतेषांयदिभावोविरूपोगृहस्थीकरणात्मकस्ततस्तेषां तथारूपं भावमिङ्गिताकारकुशला ज्ञात्वा न ददति, न तेषामासने प्रदेशेनयन्तीति भावः । कुतः? इत्याह-मा तां गृहस्थीकुर्युरिति हेतोः॥सम्प्रति "तीसुवी जयणे" त्येतद् व्याख्यानयति[भा.६२२२] आहार उवहि सिजा, उग्गम-उप्पायणादिसुजयंति ।
वायादी खोभम्मि व जयंति पत्तेग मिस्सा वा।। वृ-आहारे उपधौ शय्यायांच विषये उद्गमोत्पादनादिषु, आदिशब्दाद्एषणादिदोषपरिग्रहः, 'यतन्ते' यलपरा भवन्ति, उद्गमोत्पादनादोषविशुद्धाहाराद्युत्पादने प्रतिचरका अन्येऽपि च यतमानास्तां प्रतिचरन्तीति भावः । एषा यतना दैविके क्षिप्तचित्तत्वे द्रष्टव्या । एवं वातादिना धातुक्षोभेऽपि प्रत्येकं साम्भोगिकाः 'मिश्रावा' असाम्भोगिकैः सम्मिश्रा-पूर्वोक्तप्रकारेण यतन्ते। [भा.६३२३] पुबुद्दिडो य विही, इह विकरेंताण होति तह चेव ।
तेइच्छम्मि कयम्मि य, आदेसा तिनि सुद्धा वा।। वृ-यः पूर्व-प्रथमोद्देशकेग्लानसूत्रे उद्दिष्टः-प्रतिपादतो विधिस एव 'इहापि' क्षिप्तचित्तासूत्रेऽपि वैयावृत्य कुर्वतां तथैव भवति ज्ञातव्यः। चैकित्स्येच' चिकित्सायाः कर्मणिच 'ते' प्रगुणीभूतायां च तस्यां त्रय आदेशाः प्रायश्चित्तविषया भवन्ति । एके ब्रुवते-गुरुको व्यवहारः स्थापयितव्यः । अपरेब्रुवते-लघुकः।अन्ये व्याचक्षते-लघुस्वकः। तत्र तृतीयआदेशःप्रमाणम्, व्यवहारसूत्रोक्तत्वात् । अथवा सा 'शुद्धा' न प्रायश्चित्तमाक्, परवशतया राग-द्वेषाभावेन प्रतिसेवनात् ॥
एतदेव बिभावयिषुरिदमाह[भा.६२२४] चउरो य हुंति भंगा, तेसिं वयणम्मि होति पन्नवणा।
परिसाए मज्झम्मी, पट्ठवणा होति पच्छित्ते॥ वृ. इह चारित्रविषये वृद्धि-हान्यादिगताश्चत्वारो भवन्ति भङ्गास्तेषां प्ररूपणा कर्तव्या । 'नोदकवचने च 'कथं साऽप्रायश्चित्ती ?' इत्येवंरूपे 'प्रज्ञापना' सूरेः प्रतिवचनरूपा भवति । ततः पर्षदो मध्ये अगीतार्थप्रत्ययनिमित्तं 'प्रायश्चित्तस्य' लघुस्वकरूपस्य 'प्रस्थापना' प्रदानं तस्याःशुद्धाया अपि कर्तव्यमिति।।सम्प्रति चतुरोभङ्गान् कथयन्प्रायश्चित्तदानाभावंभावयति[भा.६२२५] वदति हायति उभयं, अवट्ठियं च चरणं भवे चउहा।
खइयंतहोवसमियं, मिस्समहक्खाय खेतंच॥ .. वृ-कस्यापिचारित्रं वर्धते, कस्यापिचारित्रंहीयते, कस्यापिचारित्रंहीयते वर्धतेच, कस्यापि Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452