SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७८ बृहत्कल्प-छेदसूत्रम् -३-६/२०५ [भा.६२२०] पुत्तादीनं किरियं, सयमेव घरम्मि कोइ कारेति । अनुजाणंते य तहिं, इमे विगंतुंपडियरंति॥ वृ-यदि कोऽपि राजाऽन्योवाक्षिप्तचित्तायाःसाध्याः स्वजनोगृहे 'स्वयमेव साधुनिवेदनात् प्राग्आत्मनैव पुत्र्यादीनां 'क्रियां' चिकित्सांकारयतितदा तस्मै निवेदिते-'युष्मदीयाक्षिप्तचित्ता जाता' इति कथिते यदि तेऽनुजानन्ति, यथा-अत्र समानयत इति; ततः सा तत्र नीयते, नीतांच सतीम् ‘इमेऽपि' गच्छवासिनः साधवो गत्वा प्रतिचरन्ति॥ [भा.६२२१] ओसह विजे देमो, पडिजग्गहनं इहं ठिताऽऽसन्न। तेसिंच नाउ भावं, न देंति मानं गिहीकुञ्जा। कृकदाचित्स्वजना ब्रूयुः, यथा-औषधानिवैद्यच वयंदद्मः, केवलम् इह अस्मिन्नस्माकमासने प्रदेस्थिताः “णं" इतिएनांप्रतिजागृत । तत्रतेषांयदिभावोविरूपोगृहस्थीकरणात्मकस्ततस्तेषां तथारूपं भावमिङ्गिताकारकुशला ज्ञात्वा न ददति, न तेषामासने प्रदेशेनयन्तीति भावः । कुतः? इत्याह-मा तां गृहस्थीकुर्युरिति हेतोः॥सम्प्रति "तीसुवी जयणे" त्येतद् व्याख्यानयति[भा.६२२२] आहार उवहि सिजा, उग्गम-उप्पायणादिसुजयंति । वायादी खोभम्मि व जयंति पत्तेग मिस्सा वा।। वृ-आहारे उपधौ शय्यायांच विषये उद्गमोत्पादनादिषु, आदिशब्दाद्एषणादिदोषपरिग्रहः, 'यतन्ते' यलपरा भवन्ति, उद्गमोत्पादनादोषविशुद्धाहाराद्युत्पादने प्रतिचरका अन्येऽपि च यतमानास्तां प्रतिचरन्तीति भावः । एषा यतना दैविके क्षिप्तचित्तत्वे द्रष्टव्या । एवं वातादिना धातुक्षोभेऽपि प्रत्येकं साम्भोगिकाः 'मिश्रावा' असाम्भोगिकैः सम्मिश्रा-पूर्वोक्तप्रकारेण यतन्ते। [भा.६३२३] पुबुद्दिडो य विही, इह विकरेंताण होति तह चेव । तेइच्छम्मि कयम्मि य, आदेसा तिनि सुद्धा वा।। वृ-यः पूर्व-प्रथमोद्देशकेग्लानसूत्रे उद्दिष्टः-प्रतिपादतो विधिस एव 'इहापि' क्षिप्तचित्तासूत्रेऽपि वैयावृत्य कुर्वतां तथैव भवति ज्ञातव्यः। चैकित्स्येच' चिकित्सायाः कर्मणिच 'ते' प्रगुणीभूतायां च तस्यां त्रय आदेशाः प्रायश्चित्तविषया भवन्ति । एके ब्रुवते-गुरुको व्यवहारः स्थापयितव्यः । अपरेब्रुवते-लघुकः।अन्ये व्याचक्षते-लघुस्वकः। तत्र तृतीयआदेशःप्रमाणम्, व्यवहारसूत्रोक्तत्वात् । अथवा सा 'शुद्धा' न प्रायश्चित्तमाक्, परवशतया राग-द्वेषाभावेन प्रतिसेवनात् ॥ एतदेव बिभावयिषुरिदमाह[भा.६२२४] चउरो य हुंति भंगा, तेसिं वयणम्मि होति पन्नवणा। परिसाए मज्झम्मी, पट्ठवणा होति पच्छित्ते॥ वृ. इह चारित्रविषये वृद्धि-हान्यादिगताश्चत्वारो भवन्ति भङ्गास्तेषां प्ररूपणा कर्तव्या । 'नोदकवचने च 'कथं साऽप्रायश्चित्ती ?' इत्येवंरूपे 'प्रज्ञापना' सूरेः प्रतिवचनरूपा भवति । ततः पर्षदो मध्ये अगीतार्थप्रत्ययनिमित्तं 'प्रायश्चित्तस्य' लघुस्वकरूपस्य 'प्रस्थापना' प्रदानं तस्याःशुद्धाया अपि कर्तव्यमिति।।सम्प्रति चतुरोभङ्गान् कथयन्प्रायश्चित्तदानाभावंभावयति[भा.६२२५] वदति हायति उभयं, अवट्ठियं च चरणं भवे चउहा। खइयंतहोवसमियं, मिस्समहक्खाय खेतंच॥ .. वृ-कस्यापिचारित्रं वर्धते, कस्यापिचारित्रंहीयते, कस्यापिचारित्रंहीयते वर्धतेच, कस्यापि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy