SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उद्देश : ६, मूलं - २०५, [भा. ६१९७] वक्ष्ये समासेन ॥ [ भा. ६१९८] जियसत्तू य नरवती, पव्वज्जा सिक्खणा विदेसम्मी । काऊण पोतणम्मिं, सव्वायं निव्वुतो भगवं ॥ ३७३ वृ- जितशत्रुर्नाम नरपति । तस्य प्रव्रज्याऽभवत्, धर्मं तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यांस प्रतिपन्नवानित्यर्थः । प्रव्रज्यानन्तरं च तस्य 'शिक्षणा' ग्रहणशिक्षा आसेवनाशिक्षा च प्रवृत्ता । कालान्तरे च स विदेशं गतः । पोतनपुरे च परतीर्थिभि सह वाद उपस्थितः । ततस्तैः सह शोभनो वादः सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् 'निर्वृतः ' मुक्तिपदवीमधिरूढः ॥ [ भा. ६१९९] एक्का य तस्स भगिनी, रज्जसिरिं पयहिऊण पव्वइया । भातुयअनुराएणं, खेत्ता जाता इमा तु विही ॥ वृ- एका च 'तस्य' जितशत्रो राज्ञो भगिनी भ्रातुरनुरागेण राज्यश्रियं प्रहाय जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियताऽपि कालेन प्रव्रजिता । सा च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रातुरनुरागेण ‘क्षिप्ता' अपहृतचित्ता जाता । तत्र च 'अयम्' अनुशिष्टिरूपस्तस्याः प्रगुणीकरणे विधि | तमेवाह [भा. ६२००] तेलोक्कदेवमहिता, तित्थगरा नीरता गता सिद्धिं । थेरावि गता केई, चरण-गुणपभावगा धीरा ॥ वृ- तस्या भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूताया आश्वासनार्थमियं देशना कर्तव्या, यथामरणपर्यवसानो जीवलोकः। तथाहि-ये तीर्थकरा भगवन्तः त्रैलोक्यदेवैः त्रिभुवननिवासिभिर्भवनपत्यादिभि महितास्तेऽपि 'नीरजसः' विगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिम् । तथा स्थविरा अपि केचिन्महीयांसो गीतमस्वामिप्रभृतयः 'चरण गुणप्रभावकाः ' चरणं चारित्रं गुणःज्ञानं ताभ्यां जिशासनस्य प्रभावकाः 'धीराः' महास्ता देव-दानवैरप्यभोक्ष्याः सिद्धिं गताः । तद्यदि भगवतामपि तीर्थकृतां महतामपि च महर्षीणामी ध्शी गतिस्ततः का कथा शेषजन्तूनाम् ? तस्मादेताशीं संसारस्थितमनुचिन्त्य न शोकः कर्तव्य इति ॥ तथा [ भा. ६२०१] बंभीय सुंदरी या, अन्ना वि य जाउ जोगजेट्ठाओ । ताओ विअ कालगया, किं पुन सेसाउ अज्जाओ ॥ वृ- सुगमा ॥ अन्यच्च [भा. ६२०२ ] नहुहोति सोतियव्वो, जो कालगतो दढो चरित्तम्मि । सो होति सोतियव्वो, जो संजमदुब्बलो विहरे ॥ वृ- "न हु” नैव स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः । स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् ॥ कतम् ? इत्याह [भा. ६२०३ ] जो जह व तह व लद्धं, भुंजति आहार- उवधिमादीयं । समणगुणमुक्कजोगी, संसारपवडतो होति ॥ वृ- यो नाम यथा वा तथा वा, दोषदुष्टकतया निर्दोषतया वा इत्यर्थः, लब्धमाहारोपध्यादिकं 'भुङ्क्ते' उपभोग - परिभोगविषयीकरोति स श्रमणानां गुणाः - मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगाः-मनो-वाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy