Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३५२
बृहत्कल्प - छेदसूत्रम् - ३-६/१९६
वृ- एवं तदीयृत्तान्तमाकर्ण्य कोऽपि साधुर्भणति अहं तस्य सकाशे गत्वा सूत्रार्थयोर्ग्रहणं करिष्ये, तं चाचार्यं खिंसनादोषाद् निवर्तयिष्यामि । एवमुक्त्वा येषाचार्याणां स शिष्यस्तेषामन्तिके गत्वा पृच्छति योऽसौ युष्माकं शिष्यः स कुत्र युष्माभि प्राप्तः ? । आचार्या प्राहुः- वइदिसनामकस्य नगरस्यासन्ने गोर्बरग्रामे । ततोऽसौ साधुस्ततः प्रतिनिवृत्तो गोर्बरग्रामं गत्वा पृच्छति-अमुकनामा युवा युष्मदीये ग्रामे पूर्वं किमासीत् ? । ग्रामेवकैरुक्तम् आसीत् । ततः कातस्य माता ? को वा पिता ? किं वा कर्म ? । तैरुक्तम्- “खल्लाड धन्नागं" ति नापितस्य धन्निका नाम दासी, सा खल्वाटकोलिकेन सममुषितवती, तस्याः सम्बन्धी पुत्रोऽसौ । एवं श्रुत्वा तस्य साधोः सकाशं गत्वा भणति-अहं तवोपसम्पदं प्रतिपद्ये । ततस्तेन प्रतीच्छ्य पृष्टः कुत्र त्वं जातः ? का वा ते माता ? इत्यादि । एवंपृष्टोऽसौ न किमपि ब्रवीति । तत इतरश्चिन्तयति नूनमेषोऽपि हीनजातीयः । ततो निर्बन्धे कृते स साधुः प्राह
[भा. ६०९५] थाणम्मि पुच्छियम्मिं, हनु दानि कहेमि ओहिता सुणधा । साहिस्सऽन्ने कस्सव, इमाई तिक्खाइं दुक्खाई ॥
- स्थाने भवद्भिः पृष्टे सति "ह नु दानि" त्ति तत इदानीं कथयामि, अवहिताः शृणुत यूयम्, कस्यान्यस्य ‘इमानि ' ईशानि तीक्ष्णानि दुःखानि कथयिष्यामि ? ॥
[भा. ६०९६] वइदिस गोब्बरगामे, खल्लाडग धुत्त कोलिय त्थेरो । ण्हाविय धन्निय दासी, तेसिं मि सुतो कुणह गुज्झं ॥
वृ- वइदिसनगरासन्ने गोर्बरग्रामे धूर्त्तः कोलिकः कश्चित् खल्वाटः स्थविरः, तस्य नापितदासी धन्निका नाम भार्या तयोः सुतोऽसम्यहम् एतद् गुह्यं कुरुत, मा कस्यापि प्रकाशयतेत्यर्थः ॥ [भा. ६०९७] जेट्ठो मज्झ य भाया, गब्मत्थे किर ममम्मि पव्वइतो । तमहं लद्धसुतीओ, अनु पव्वइतोऽनुरागेण ॥
वृ-मम ज्येष्ठो भ्राता गर्भस्थे किल मयि प्रव्रजित इति मया श्रुतम् । ततोऽहमेवं लब्धश्रुतिको भ्रातुरनुरागेण तमनु-तस्य पश्चात् प्रव्रजितः । एवं श्रुत्वा स खिंसनकारी साधुः किं कृतवान् ? [भा. ६०९८] आगारविसंवइयं तं नाउं सेसचिंधसंवदियं । निउणोवायच्छलितो, आउंटण दानमुभयस्स ॥
वृ- 'न मदीयस्य भ्रातुरेवंविध आकारो भवति' इत्याकारविसंवदितं ज्ञात्वा शेषैश्च - जात्यादिभिश्चिह्वैः संवदितं ज्ञात्वा चिन्तयति - अहो ! अमुना निपुनोपायेन छलितोऽहम्, यदेवमन्यव्यपदेशेन मम जात्यादिकं प्रकटितम् । ततः 'आवर्तनं' मिथ्यादुष्कृतदानपूर्वं ततो दोषादुपरमणम् । ततस्तस्मै सूत्रा -ऽर्थरूपस्योभयस्य दानं कृतमिति ॥
गतं खिंसितवचनम् । अथ परुषवचनमाह[ भा. ६०९९]
दुविहं च फरुसवयणं, लोइय लोउत्तरं समासेणं ।
लोउत्तरियं ठप्पं, लोइय वोच्छं तिमं नातं ॥
वृ-द्विविधं परुषवचनं समासतो भवति-लौकिकं लोकोत्तरिकं च । तत्र लोकोत्तरिकं स्थाप्यम्, पश्चाद् भणिष्यत इत्यर्थः । लौकिकं तु परुषंवचनमिदानीमेव वक्ष्ये । तत्र चेदं ज्ञातं भवति ॥
[ भा. ६१०० ] अन्नोन्न समनुरत्ता, वाहस्स कुटुंबिय्स वि य धूया ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452