Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 367
________________ ३६४ बृहत्कल्प-छेदसूत्रम् -३-६/१९७ [भा.६१५४] दीसति य पाडिरूवं, ठित-चंकम्मित-सरीर-भासाहिं। - बहुसो अपुरिसवयणे, सवित्थराऽऽरोवणं कुजा ॥ वृ-अस्य साधोः प्रतिरूपं नपुंसकानुरूपंरूपंस्थित-चङ्कमित-शरीर-भाषादिभिलक्षणैर्दश्यते। एवं बहुशः ‘अपुरुषवचने' नपुंसकवादे वर्तमानस्य सविस्तरामारोपणां कुर्यात् ।। तद्यथा[भा.६१५५] वच्चति भमाति आलोय निकाए पुच्छिए निसिद्धेय। साहु गिहि मिलिय सव्वे, पत्यारोजाव वयमाणे॥ [भा.६१५६] मासोलहुओ गुरुओ, चउरो लहुगा यहोति गुरुगा य। छम्मासा लहु गुरुग, छेदो मूलं तह दुगंच॥ वृ-सनिवृत्त्य एकाकी प्रतिश्रयं व्रजति लघुमासः आगतो गुरून् भणति-एष साधुस्त्रराशिक एतदीयसज्ञातकैरुक्तः, अत्र गुरुमासः। शेषं प्राग्वत् ॥ अथ दासवादमाह[भा.६१५७] खरओ त्ति कहं जाणसि, देहायारा कहिंति से हंदी!। छिक्कोवण उब्भंडो, नीयासी दारुणसभावो। वृ-कोऽपिसाधुस्तथैव रत्नाधिकमुद्दिश्याचार्य भणति-अयंसाधुः 'खरकः' दास इति।आचार्य आह-कथं जानासि? ।इतरः प्राह-एतदीयनिजकैर्मम कथितम् । तथा 'देहाकाराः कुजतादयः "से" तस्य "हंदी" इत्युपप्रदर्शने दासत्वं कथयन्ति । तथा “छिक्कोवण"त्ति शीघ्रकोपनोऽयम्, "उब्भंडोनाम" असंवृतपरिधानादि, 'नीचासी नीचतरे आसने उपवेशनशीलः, दारुणस्वभाव इति प्रकटार्थम् ॥अथ "देहाकार"त्ति पदं व्याख्याति[भा.६१५८] देहेन वा विरूवो, खुज्जो वडभो य बाहिरप्पादो। फुडमेव से आयारा, कहिंतिजह एस खरओ ति ॥ वृ-सपाह-देहेनाप्ययंविरूपः, तद्यथा-कुब्जोवडमो बाह्यपादोवा। एवमादयस्तसायऽऽकाराः स्फुटमेव कथयन्ति, यथा-एषः 'खरकः' दास इति ॥अथाऽऽचार्य प्राह[भा.६१५९] केइ सुरूव दुरूवा, खुजा वडभा य बाहिरप्पाया। नहुते परिभवियव्वा, वयणं व अनारियं वोत्तुं॥ वृ-इहनामकर्मोदयवैचित्र्यतः केचिद्' नीचकुलोत्पन्नाअपिदासादयः सुरूपाभवन्ति, केचित् तु' राजकुलोत्पन्ना अपि दूरूपाः भवन्ति, तथा कुब्जा वडभा बाह्यपादा अपि भवन्ति, अतः 'नहि नैव ते परिभवितव्याः 'अनार्यं वा वचनं' 'दासोऽयम्' इत्यादिकं वक्तुं योग्याः॥ अत्रापि प्रायश्चित्तप्रस्तारः[भा.६१६०] वचति भणाति आलोय निकाए पुच्छिए निसिद्ध य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१६१] मासो लहुओ गुरुओ, चउरो लहुगा यहोति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तहदुगंच॥ वृ-व्याख्या प्राग्वत् ॥गतो दासवादः । अथ द्वितीयपदमाह[भा.६१६२] बिइयपयमणाभोगे, सहसा वोत्तूण वा समाउट्टे । जाणंतो वा वि पुनो, विविंचणट्ठा वदेज्जा वि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452