Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 371
________________ ३६८ बृहत्कल्प-छेदसूत्रम् - ३-६/२०१ प्रज्ञापनीयः :-मा हस्तप्रक्षालनं कार्षी। एवमुक्ते यद्यसावशौचवादी तदा हस्तं हस्तेनैव प्रोञ्छति प्रस्फोटयति वा ॥ अथ शौचवादी ततः [भा. ६१७५] जइ सीसम्मि न पुंछति, तनु पोत्तेसु व न वा वि पप्फोडे । तोसि अन्नेस असति, दवं दलंति मा वोदगं घाते ॥ - यदि हस्तं शीर्षे वा तनौ वा 'पोतेषु वा' वस्त्रषु न प्रोञ्छति न वा प्रस्फोटयति 'गृहे गतो हस्तं प्रक्षालयिष्यामि' इति कृत्वा, ततः “से” तस्य अन्येषाम् 'असति' अभावे प्राशुकमात्मीयं द्रवं हस्तधावनाय ददति, मा 'उदकम् ' अप्कायं घातयेदिति कृत्वा । गृहस्थानामभावे परतीर्थिकेनापि कारयन् एवमेव पश्चात्कृतादिक्रमेण कारयेत् । तेषामभावे गृहस्थाभिरपि कारयेत् ॥ कथम् ? इत्याह [भा. ६१७६ ] माया भगिनि धूया, अज्जिय नत्तीय सेस तिविधाओ । आगाढे कारणम्मिं, कुसलेहिं दोहि कायव्वं ॥ वृ- या तस्य निर्ग्रन्थ माता भगिनी दुहिता वा 'अर्यिका वा' पितामही 'नप्त का वा' पौत्री तया कारितव्यम् । एतासामभावे याः 'शेषाः' अनालब्धाः स्त्रयस्ताभिरपि कारयेत् । ताश्च त्रिविधाःस्थविरा मध्यमास्तरुण्यश्च । तत्र प्रथमं स्थविरया, ततो मध्यमया, ततस्तरुण्याऽपि कारयितव्यम् । आगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्तव्यम्, कारयितव्यमित्यर्थः ॥ के पुनस्ते द्वे ? इत्याह [भा. ६१७७] गिहि अन्नतित्थि पुरिसा, इत्थी वि य गिहिणि अन्नतित्थीया । संबंधि एतरा वा, वइणी एमेव दो एते ॥ वृ-गृहस्थपुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयम्, गृहस्थी अन्यतीर्थिकी चेति वा द्वयम्, सम्बन्धिनी 'इतरा वा' असम्बन्धिनी व्रतिनी एवं वा द्वयम् । एतेषां द्विकानामन्यतरेण कुशलेन आगाढे कारणे कारयितव्यम् ।। आह- 'श्रमणानामभावे सूत्रनिपातो भवति' इत्युक्तम्, कदा पुनरसौ साधूनामभावो भवति ? इत्याह [भा. ६१७८] तं पुन सुन्नार, दुट्ठारने व अकुसलेहिं वा । कुसले वा दुरत्थे, न चएइ पदं पि गंतुं जे ॥ वृ- 'साधवो न भवन्ति' इति यदुक्तं तत् पुनरित्यं सम्भवति 'शून्यारण्यं' ग्रामादिभिर्विरहिता अटवी, 'दुष्टारण्यं वा' व्याघ्र - सिंहादिभयाकुलम्, एतयोः साधूनामभावो भवेत् । उपलक्षणत्वाद् अशिवादिभिः कारणैरेकाकी सञ्जत इत्यपि गृह्यते । एषा साधूनामसदसत्ता । सदसत्ता तु सन्ति साधवः परमकुशलाः-कण्टकोद्धरणेऽदक्षाः, अथव यः कुशलः सः 'दूरस्थः' दूरे वर्तते, सच कण्टकविद्धपादः पदमपि गन्तुं न शक्नोति ततः पूर्वोक्ता यतना कर्तव्या ॥ अथ सामान्येन यतनामाह [भा. ६१७९] परपक्ख पुरिस गिहिणी, असोय-कुसलाण मोत्तु पडिवक्खे । पुरिस जयंत मणुन्ने, होंति सपक्खेतरा वा तू ॥ वृ- इहप्रथमं पश्चार्द्ध व्याख्याय ततः पूर्वार्द्धव्याख्यास्यते । ये 'यतमानाः' संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथमं कारयेत्, तदभावे अमनोज्ञैः - असाम्भोगिकैः, तदभावे ये इतरे- पार्श्वस्थादयस्तैर्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452