Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२०१, [भा. ६१६९]
३६७
भणसि उण्हाणि? । तेन भन्नइ-जं उण्हयं होइ तं फूमिउं सीयलीकज्जइ । सा तुट्ठा । पच्छा भणति माइट्ठाणेणं-कंटओ मे लग्गो त्ति । सो उद्धरिउमारद्धो । तीए सणियंसणियं हासियं । सो वि तुसिणीओ कंटगं पुलोएत्ता भणइ-न दीसइ कंटगो त्ति । तीए तस्स पण्ही दिन्ना । एवं सो कइयवकंटउद्धरणेणं तीए खलीकओ। एवं साहुणो वि एवंविहा दोसा उप्पजंति ।। किञ्च[भा.६१७०] मिच्छत्ते उड्डाहो, विराधना फास भावसंबंधो।
पडिगमनादी दोसा, भुत्तमभुत्ते य नेयव्वा ॥ . वृ-मिथ्यात्वं नाम-निर्ग्रन्थ्याः कणटकमुद्धरन्तं संयतं दृष्ट्वा लोको ब्रूयात्-यथा वादिनस्तथा कारिणोऽमीन भवन्ति ।उड्डाहो वा भवेत्-अहो! यद् एवमियंपादे गृहीतात नूनमन्यदाऽप्यनयोः साङ्गत्यं भविष्यति।विराधना वा संयमस्य भवति, कथम्? इत्याह-'स्पर्शतः' शरीरसंस्पर्शेनोभयोरपि भावसम्बन्धो भवति।ततो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः। अथ मिथ्यात्वपदं भावयति[भा.६१७१] दिढे संका भोइय, घाडिग नातीय गामबहिया य।
चत्तारिछच्च लहु गुरु, छेदो मूलं तह दुगंच॥ वृ-तस्याः कण्टकमुद्धरन् केनचिद् दृष्टः, तस्य च 'शङ्का' 'किं मन्ये मैथुनार्थम्?' इतिलक्षणा यदि भवेत् तदा चतुर्लघु । भोजिकायाः कथने चतुर्गुरु । घाटितनिवेदने षड्लघु । ज्ञातिज्ञापने षड्गुरु । ग्रामा बहि कथने च्छेदः॥ [भा.६१७२] आरक्खियपुरिसणं, तु साहणे पावती भवे मूलं।
अनवट्ठो सेट्ठीणं, दसमंच निवस्स कधितम्मि॥ वृ- मूलादित्रयं पुनरित्थं मन्तव्यम्- आरक्षिकपुरुषाणां कथने मूलं प्राप्नोति । श्रेष्ठिनः कथितेऽनवस्थाप्यं भवेत् । नृपस्य कथने 'दशमं' पाराञ्चिकम् । एते संयतानां संयतीनां च परस्परं कण्टकोद्धरणे दोषा उक्ताः॥ [भा.६१७३] एए चेव य दोसा, अस्संजतिकाहि पच्छकम्मंच।
गिहिएहि पच्छकम्म, तम्हा समणेहि कायव्वं ॥ वृ-एत एव दोषाअसंयतिकाभि कण्टकोद्धरणं कारयतो मन्तव्याः, पश्चात्कर्मचअप्कायेन हस्तप्रक्षालनरूपं तासु भवति । गृहिभिस्तु कारयतः पश्चात्कर्म भवति न पूर्वाक्ता दोषाः । अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्तव्यम्।। अत्र परः प्राह[भा.६१७४] एवंसुत्तं अफलं, सुत्तनिवातो तुअसति समणाणं ।
गिहि अन्नतिथि गिहिणी, परउत्थिगिणी तिविह भेदो॥ वृ- यदि संयतीभिः न कारयितव्यं तत एवं सूत्रमफलं प्राप्नोति । सूरिराह-सूत्रनिपातः श्रमणानामभावेमन्तव्यः । तत्रचप्रथमंगृहिभिकण्टकोद्धरणं कारणीयम्, तदभावेऽन्यतीर्थिकैः, तदप्राप्तौ गृहस्थाभिः, तदसम्भवे परतीर्थिकीभिरपि कारयितव्यम् । एषुच प्रत्येकं त्रिविधो भेदः। तद्यथा गृहस्थस्त्रिविधः-पञ्चात्कृतः श्रावको यथाभद्रकश्च। एवंपरतीर्थिकोऽपि त्रिधा मन्तव्यः। गृहस्था परतीर्थिकी च त्रिविधा-स्थविरा मध्यमा तरुणी चेति । तत्र गृहस्थेन कारयन् प्रथम पश्चात्कृतेन, ततः श्रावकेण, ततो यथाभद्रकेणापि कारयति । स च कण्टकाकर्षणानन्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452