SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ बृहत्कल्प-छेदसूत्रम् -३-६/१९७ [भा.६१५४] दीसति य पाडिरूवं, ठित-चंकम्मित-सरीर-भासाहिं। - बहुसो अपुरिसवयणे, सवित्थराऽऽरोवणं कुजा ॥ वृ-अस्य साधोः प्रतिरूपं नपुंसकानुरूपंरूपंस्थित-चङ्कमित-शरीर-भाषादिभिलक्षणैर्दश्यते। एवं बहुशः ‘अपुरुषवचने' नपुंसकवादे वर्तमानस्य सविस्तरामारोपणां कुर्यात् ।। तद्यथा[भा.६१५५] वच्चति भमाति आलोय निकाए पुच्छिए निसिद्धेय। साहु गिहि मिलिय सव्वे, पत्यारोजाव वयमाणे॥ [भा.६१५६] मासोलहुओ गुरुओ, चउरो लहुगा यहोति गुरुगा य। छम्मासा लहु गुरुग, छेदो मूलं तह दुगंच॥ वृ-सनिवृत्त्य एकाकी प्रतिश्रयं व्रजति लघुमासः आगतो गुरून् भणति-एष साधुस्त्रराशिक एतदीयसज्ञातकैरुक्तः, अत्र गुरुमासः। शेषं प्राग्वत् ॥ अथ दासवादमाह[भा.६१५७] खरओ त्ति कहं जाणसि, देहायारा कहिंति से हंदी!। छिक्कोवण उब्भंडो, नीयासी दारुणसभावो। वृ-कोऽपिसाधुस्तथैव रत्नाधिकमुद्दिश्याचार्य भणति-अयंसाधुः 'खरकः' दास इति।आचार्य आह-कथं जानासि? ।इतरः प्राह-एतदीयनिजकैर्मम कथितम् । तथा 'देहाकाराः कुजतादयः "से" तस्य "हंदी" इत्युपप्रदर्शने दासत्वं कथयन्ति । तथा “छिक्कोवण"त्ति शीघ्रकोपनोऽयम्, "उब्भंडोनाम" असंवृतपरिधानादि, 'नीचासी नीचतरे आसने उपवेशनशीलः, दारुणस्वभाव इति प्रकटार्थम् ॥अथ "देहाकार"त्ति पदं व्याख्याति[भा.६१५८] देहेन वा विरूवो, खुज्जो वडभो य बाहिरप्पादो। फुडमेव से आयारा, कहिंतिजह एस खरओ ति ॥ वृ-सपाह-देहेनाप्ययंविरूपः, तद्यथा-कुब्जोवडमो बाह्यपादोवा। एवमादयस्तसायऽऽकाराः स्फुटमेव कथयन्ति, यथा-एषः 'खरकः' दास इति ॥अथाऽऽचार्य प्राह[भा.६१५९] केइ सुरूव दुरूवा, खुजा वडभा य बाहिरप्पाया। नहुते परिभवियव्वा, वयणं व अनारियं वोत्तुं॥ वृ-इहनामकर्मोदयवैचित्र्यतः केचिद्' नीचकुलोत्पन्नाअपिदासादयः सुरूपाभवन्ति, केचित् तु' राजकुलोत्पन्ना अपि दूरूपाः भवन्ति, तथा कुब्जा वडभा बाह्यपादा अपि भवन्ति, अतः 'नहि नैव ते परिभवितव्याः 'अनार्यं वा वचनं' 'दासोऽयम्' इत्यादिकं वक्तुं योग्याः॥ अत्रापि प्रायश्चित्तप्रस्तारः[भा.६१६०] वचति भणाति आलोय निकाए पुच्छिए निसिद्ध य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१६१] मासो लहुओ गुरुओ, चउरो लहुगा यहोति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तहदुगंच॥ वृ-व्याख्या प्राग्वत् ॥गतो दासवादः । अथ द्वितीयपदमाह[भा.६१६२] बिइयपयमणाभोगे, सहसा वोत्तूण वा समाउट्टे । जाणंतो वा वि पुनो, विविंचणट्ठा वदेज्जा वि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy