Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 361
________________ ३५८ बृहत्कल्प - छेदसूत्रम् -३-६/१९६ अनुसासनाय देसी, छठ्ठे य वगिंचणा भणिता ॥ वृ- 'प्रथमम्' अलीकवचनमयोग्यशैक्षस्य विवेचनार्थं वदेत् । 'द्वयोस्तु' हीलितखिंसितवचनयोर्यथाक्रममुपालम्भ- विवेचने कारणे भवतः, शिक्षादानमयोग्य शैक्षपरित्यागश्चेत्यर्थः । परुषवचनं तु स्वरसाध्यस्यानुशासनां कुर्वन् ब्रूयात् । गृहस्थवचनं पुनः 'देशी' देशभाषामाश्रित्य भणेत् । 'षष्ठेच' व्यवशमित्तोदीरणवचने शैक्षस्य विवेचनं कारणं भणितम् । गाथायां स्त्रीत्वनिर्देशः प्राकृतत्वादिति द्वारगाथासमासार्थः । अथैनां विवरीषुराह [भा. ६१२२] कारणियदिक्खितं तीरियम्मि कज्जे जहंति अनलं तू । संजम - जसरक्खट्टा, होढं दाऊण य पलादी । वृ- कारणे- अशिवादौ अनलः - अयोग्यः शैक्षो दीक्षितः, ततः 'तीरिते' समापिते तस्मिन् कार्ये तं अनलं 'जहन्ति' पिर्तयजन्ति । कथम् ? इत्याह- 'संयम- यशोरक्षार्थं ' संयमस्य प्रवचनयशः प्रवादस्य च रक्षणार्थं 'होढं' गाढमलीकं दत्त्वा पलायन्ते, शीघ्रमन्यत्र गच्छन्तीत्यर्थः ॥ यः पुनराचार्य सामाचार्यां सारणादिप्रदाने सीदित तमुद्दिश्येत्यं हीलितवचनं वदेत् [भा. ६१२३] केनेस गनि त्ति कतो, अहो ! गणी भणति वा गणि अगनिं । एवं विसीतमाणस कुणति गणिणो उवालंभं ॥ वृ- केनासमीक्षितकारिणैष गणी कृतः ? यद्वा अहो ! अयं गणी, अथवा गणिनमप्यगणिनं भणति । एवं गणिनः सामाचार्यां शिक्षादाने वा विषीदत उपालम्भं करोति ॥ [भा. ६१२४] अगणिं पि भणाति गणिं, जति नाम पढेज्ज गारवेण वि ता । एमेव सेससु वि, वायगमादीसु जोएज्जा ।। वृ-यदि कोऽपि बहुशोऽपि भण्यमानो न पठति ततस्तगणिनमपि गणिनं भणति यदि नाम गौरवेणापि पठेत् । एवमेव शेषेष्वपि वाचकादिषु पदेषु द्वितीयपदं 'योजयेत्' योजनां कुर्यात् ॥ [ भा. ६१२५ ] खिंसावयणविहाणा, जे चिय जाती - कुलादि पुव्वुत्ता । कारणियदिक्खियाणं, ते च्चेव विगिंचणोवाया ॥ वृ-खिंसावचनविधानानि यान्येव जाति-कुलादीनि पूर्वमुक्तानि त एव 'कारणिकदीक्षितानां' अयोग्यानां कारणप्रव्राजितानां विवेचनं- परिष्ठापने उपाया मन्तव्याः ॥ [भा. ६१२६] खरसज्झं मउयवइ, अगणेमाणं भणंति फरुसं पि । दव्वफरुसं च वयणं, वयंति देसिं समासज्जा ।। वृ- इह यः कठोरवचनभणनमन्तरेण शिक्षां न प्रतिपद्ते स खरसाध्य उच्यते, तं खरसाध्यं मृद्वीं वाचनमगणयन्तं परुषमपि भणन्ति । यद्वा 'देशीं' देशभाषा समासाद्य द्रव्यतः परुषवचनमपि वदन्ति । द्रव्यतो नाम- न दुष्टभावतया परुषं भणन्ति किन्तु तत्स्वाभाव्यात्, यथा मालवाः परुषवाक्या भवन्ति ॥ [भा. ६१२७] भट्टित्ति अमुगभट्टि, त्ति वा वि एमेव गोमि सामि त्ति । जनं भणाति लोगो, भणाति तह देसिमासज्ज | वृ- भट्टिन् इति वा अमुगमभट्टिन् इति वा एवमेव गोमिन् इति वा स्वामिन् इति वा यथा यथा लोको भणति तता तथा 'देशी' देशभाषामाश्रित्य साधवोऽपि भणन्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452