________________
३५८
बृहत्कल्प - छेदसूत्रम् -३-६/१९६
अनुसासनाय देसी, छठ्ठे य वगिंचणा भणिता ॥
वृ- 'प्रथमम्' अलीकवचनमयोग्यशैक्षस्य विवेचनार्थं वदेत् । 'द्वयोस्तु' हीलितखिंसितवचनयोर्यथाक्रममुपालम्भ- विवेचने कारणे भवतः, शिक्षादानमयोग्य शैक्षपरित्यागश्चेत्यर्थः । परुषवचनं तु स्वरसाध्यस्यानुशासनां कुर्वन् ब्रूयात् । गृहस्थवचनं पुनः 'देशी' देशभाषामाश्रित्य भणेत् । 'षष्ठेच' व्यवशमित्तोदीरणवचने शैक्षस्य विवेचनं कारणं भणितम् । गाथायां स्त्रीत्वनिर्देशः प्राकृतत्वादिति द्वारगाथासमासार्थः । अथैनां विवरीषुराह
[भा. ६१२२] कारणियदिक्खितं तीरियम्मि कज्जे जहंति अनलं तू । संजम - जसरक्खट्टा, होढं दाऊण य पलादी ।
वृ- कारणे- अशिवादौ अनलः - अयोग्यः शैक्षो दीक्षितः, ततः 'तीरिते' समापिते तस्मिन् कार्ये तं अनलं 'जहन्ति' पिर्तयजन्ति । कथम् ? इत्याह- 'संयम- यशोरक्षार्थं ' संयमस्य प्रवचनयशः प्रवादस्य च रक्षणार्थं 'होढं' गाढमलीकं दत्त्वा पलायन्ते, शीघ्रमन्यत्र गच्छन्तीत्यर्थः ॥ यः पुनराचार्य सामाचार्यां सारणादिप्रदाने सीदित तमुद्दिश्येत्यं हीलितवचनं वदेत्
[भा. ६१२३] केनेस गनि त्ति कतो, अहो ! गणी भणति वा गणि अगनिं । एवं विसीतमाणस कुणति गणिणो उवालंभं ॥
वृ- केनासमीक्षितकारिणैष गणी कृतः ? यद्वा अहो ! अयं गणी, अथवा गणिनमप्यगणिनं भणति । एवं गणिनः सामाचार्यां शिक्षादाने वा विषीदत उपालम्भं करोति ॥ [भा. ६१२४] अगणिं पि भणाति गणिं, जति नाम पढेज्ज गारवेण वि ता । एमेव सेससु वि, वायगमादीसु जोएज्जा ।।
वृ-यदि कोऽपि बहुशोऽपि भण्यमानो न पठति ततस्तगणिनमपि गणिनं भणति यदि नाम गौरवेणापि पठेत् । एवमेव शेषेष्वपि वाचकादिषु पदेषु द्वितीयपदं 'योजयेत्' योजनां कुर्यात् ॥ [ भा. ६१२५ ] खिंसावयणविहाणा, जे चिय जाती - कुलादि पुव्वुत्ता । कारणियदिक्खियाणं, ते च्चेव विगिंचणोवाया ॥
वृ-खिंसावचनविधानानि यान्येव जाति-कुलादीनि पूर्वमुक्तानि त एव 'कारणिकदीक्षितानां' अयोग्यानां कारणप्रव्राजितानां विवेचनं- परिष्ठापने उपाया मन्तव्याः ॥
[भा. ६१२६] खरसज्झं मउयवइ, अगणेमाणं भणंति फरुसं पि । दव्वफरुसं च वयणं, वयंति देसिं समासज्जा ।।
वृ- इह यः कठोरवचनभणनमन्तरेण शिक्षां न प्रतिपद्ते स खरसाध्य उच्यते, तं खरसाध्यं मृद्वीं वाचनमगणयन्तं परुषमपि भणन्ति । यद्वा 'देशीं' देशभाषा समासाद्य द्रव्यतः परुषवचनमपि वदन्ति । द्रव्यतो नाम- न दुष्टभावतया परुषं भणन्ति किन्तु तत्स्वाभाव्यात्, यथा मालवाः परुषवाक्या भवन्ति ॥
[भा. ६१२७] भट्टित्ति अमुगभट्टि, त्ति वा वि एमेव गोमि सामि त्ति । जनं भणाति लोगो, भणाति तह देसिमासज्ज |
वृ- भट्टिन् इति वा अमुगमभट्टिन् इति वा एवमेव गोमिन् इति वा स्वामिन् इति वा यथा यथा लोको भणति तता तथा 'देशी' देशभाषामाश्रित्य साधवोऽपि भणन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org