Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 360
________________ उद्देशक : ६, मूलं- १९६, [भा. ६११६] भट्टिय सामिय गोमिय, लहुओ लहुआ य गुरुआ य ॥ वृ- अरे इति वा हरे इति वा ब्राह्मण इति वा पुत्र इति वा यदि आमन्त्रणवचनं ब्रूते तदा मासलघु । अव्वो बप्पो भ्रातर् मामक उपलक्षणत्वाद् अम्ब भागिनेय इत्यादीन्यपि यदि वक्ति तदा चतुर्लघु । अथ भट्टिन् स्वामिन् गोमिन् इत्यादीनि गौरवगर्भाणि वचांसि ब्रूते तदा चतुर्गुरुकाः आज्ञादयश्च दोषाः ॥ [भा. ६११७] संथवमादी दोसा, वंति धी मुंड ! को व तुह बंधू । मिच्छत्तं दिय वयणे, ओभावणता य सामि त्ति ॥ ३५७ वृ- भ्रातृ-मामकादीनि वचनानि ब्रुवाणेन संस्तवः - पूर्वसंस्तवादिरूपः कृतो भवति, ततश्च प्रतिबन्धादयो बहवो दोषा भवन्ति । अम्ब तात इत्यादि ब्रुवतः श्रुत्वा लोकश्चिन्येत्-अहो ! एतेषामपि माता-पित्रादयः पूजनीयाः । अविरतिकाश्चामन्त्रयतो भूयस्तरा दोषाः । यद्वा स गृहस्थस्तेनासद्भूतसम्बन्धोद्धट्टनेन रुष्टो ब्रूयात्- धिग् मुण्ड ! कस्तवात्र 'बन्धुः' स्वजनोऽस्ति येनैवं प्रलपसि ? । उपलक्षणमिदम्, अरे हरे इत्यादि ब्रुवतः परो ब्रूयात्-त्वं तावद् मां न जानीषे कोऽप्यहमस्मि ततः किमेवम् अरे इत्यादि भणसि ? । एवमसङ्घडादयो दोषाः । 'द्विजवचने च' ब्राह्मण इत्येवमभिधाने च मिध्यात्वं भवति । स्वामिन् इत्याद्यभिधाने च प्रवचनस्यापभ्राजना भवति ॥ गतमगारस्थितवचनम् । अथ व्यवशमितोदीरणवचनमाह [भा. ६११८] खामित-वोसविताइं, अधिकरणाइं तु जे उईरेंति । ते पावा नायव्वा, तेसिं च परूवणा इणमो ॥ वृ- क्षामितानि वचसा मिथ्युद्ष्कृतप्रानेन शमितानि, वोसवितानि - विविधमनेकधा मनसा व्युत्पृष्टानि, क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामित - व्युत्सृष्टानि । एवंविधान्यदिकरणानि ये भूय उदीरयन्ति ते 'पापा:' साधुधर्मबाह्या ज्ञातव्याः । तेषां च इयं प्ररूपणा ।। उप्पायग उप्पन्ने, संबद्धे कक्खडे य बाहूय । आवट्टणा यमुच्छ्ण, समुघायऽतिवायणा चेव ॥ [भा. ६११९] [ भा. ६१२०] लहुओ लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ वृ- द्वौ साधू पूर्वं कलहं कृतवन्तौ, तत्र च क्षामित-व्युत्सृष्टेऽपि तस्मिन्धिकरणेऽन्यदा तयोरेक एवं भणति एवं नाम त्वया तदानीमहमित्थमित्थं च भणितः; एष उत्पादक उच्यते, अस्य च मासलघु । इतरोऽपि ब्रूते-अहमपि त्वया तदानीं किं स्तोकं भणितः ? ; एवमुक्त उत्पादकः प्राहयदि तदानीं त्वमभणिष्यस्तदा किमहमेवमेव त्वाममोक्ष्यम् ? ; एवमधिकरणमुत्पन्नमुच्यते, तत्र द्वयोरपि चतुर्लघु । सम्बद्धं नाम वचसा परस्परमाक्रोशनं कर्तुमारब्धं तत्र चतुर्गुरु । कर्कशं नामतटस्थितैरुपशम्यमानावपि नोपशाम्यतस्तदा षड्लघु । “बाहु "त्ति रोषभरपरवशतया बाहूबाहवि युद्ध कर्तुं लग्नौ तत्र षड्गुरुकाः । आवर्तना नाम-एकेनापरो निहत्य पातितस्तत्र च्छेदः । योऽसौ निहतः स मूर्च्छा यदि प्राप्तस्तदा मूलम् । मारणान्तिकसमुद्धाते समवहतेऽनवस्थाप्यम् । अतिपातनामरणं तत्र पाराञ्चिकम् ॥ अथ द्वितीयपदमाह - [भा. ६१२१] पढमं विगिंचणट्ठा, उवलंभ विविंचणा य दोसु भवे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452