Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 332
________________ ३२९ उद्देशकः ५, मूलं-१९०, [भा. ५९८३] [भा.५९८३] अचुक्कडे व दुक्खे, अप्पा वा वेदना खवे आउं। तत्थ विसुच्चेव गमो, उच्चिट्ठगमंत-विजाऽऽसु॥ वृ-अत्युत्कटं वासूलादिकंदुःखं कस्याप्युत्पन्नम्, 'अल्पावावेदना' सर्पदशनादिरूपा साता या शीघ्रमायुः क्षिपेत्, ततस्तत्रापि स एव गमो मन्तव्यः, प्राशुकद्रवाभावे मोकेनाचमेदित्यर्थः । तत उच्छिष्टं मन्त्रं विद्यां वा परिजप्य तं साधुंआशु-शीघ्रं प्रगुणं कुर्यात् ॥अत्र यतनामाह[भा.५९८४] मत्तग मोयाऽऽयमणं, अभिगए आइन्न एस निसिकप्पो। संफासुड्डाहादी, अमोयमत्ते भवे दोसा॥ वृ-कायिकामात्रके मोकंगृहीत्वा तेनाचमनं कर्तव्यम्, 'अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निशाकल्प उच्यते, पानकाभावेन रात्रावेव प्रायः क्रियमाणत्वात्। अथ मोकमात्रकं विना मोकं स्वपक्षसागारिकाद् गृह्णन्ति ततः संस्पर्शोड्डाहादयो दोषाः। एवं रात्रौ मोकेनाचमनीयम्, न पुनस्तदर्थं द्रवं स्थापनीयम् । द्वितीयपदे स्थापयेदपि ।। कथम् ? इत्याह[भा.५९८५] पिढें को विय सेहो जइ सरई मा व हुज्ज से सन्ना । जयणाए ठवेंत दवं, दोसाय भवे निरोहम्मि॥ वृ-यदि कोऽपिशैक्षः पिढेंसरति, अतीव व्युत्सर्जनं करोतीत्यर्थः । सचाद्यापि मोकाचमनेनाभावित इति कृत्वा तदर्थयतनयाद्रवंस्थापयन्ति।सामान्यतोवामा तस्य' शैक्षस्य रजन्यामकस्माद् व्युत्सजनं भवेद् इति कृत्वा द्रवंस्थापयन्ति।अथ नस्थाप्यत ततःस रात्रौ संज्ञासम्भवे पानकाभावे निरोधं कुर्यात्, निरोधे च परितपा-मरणादयो दोषा भवेयुः।। एवं तावदाचमने भणितम् । अथापिबतां दोषानाह[भा.५९८६] मोयं तुअन्नमन्नस्स, आयमणे चउगुरुंच आणाई। मिच्छत्ते उड्डाहो, विराधना देविदिलुतो॥ वृ-अन्योन्यस्य मोकं यदि आपिबति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च सागारिकादिस्तदवलोक्य गच्छेत्, उड्डाहो वा भवेत्, विराधना च संयमस्यात्मनो वा भवति । तत्र च देवीदृष्टान्तः॥ तमेवाह[भा.५९८७] . दीहे ओसहभावित, मोयं देवीय पजिओ राया। आसाय पुच्छ कहणं, पडिसेवा मुच्छिओ गलितं॥ [भा.५९८८] अह रन्ना तूरते, सुक्खग्गहणं तु पुच्छणा विज्जे । जइ सक्खमत्थि जीवइ, खीरेण य पजिओन मओ॥ वृ-एगो राया महाविसेणं अहिणा खइओ । विजेण भणियं-जइ परंमोयं आइयइ तो न मरइ। तओ देवीतणयं ओसहेहिं वासेऊण दिनं । तेन थोवावसेसं आसाइयं । तओ पउणो पुच्छइ-किं ओसहं ? । तेहिं कहियं । सोराया तेन वसीकओ दिया रत्तिं च पडिसेविउमारद्धो । देवीए नायं'मओ होहिइ' त्ति सुकं कप्पाण सारवियं अवसाने नीसहो जाओमरिउमारद्धो। विजेन भणियंजइ एयस्स चेव सुकं अस्थि तो जीवइ । तीए भणियं-अस्थि खीरेण समं कढेउं दिन्नं । पउणो जाओ।अथाक्षरगमनिका-'दीर्घेण' अहिना भक्षितो राजा । देव्याः सम्बन्धि मोकमौषधभावितं पायितः । तत आस्वादे ज्ञाते पृच्छा कृता । ततः कथनम् । ततो दिवा रात्रौ न प्रतिसेवां मूर्छितः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452