Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक: ५, मूलं- १९५, [भा. ६०५५ ]
[भा. ६०५५] हिजो अह सक्खीवा, आसि ण्हं संखवाइभज्जा वा । भग्गा व नाए सुविही, दुद्दिट्ठ कुलम्मि गरहा य ।।
वृ- 'ह्यः' कल्ये अन्यस्मिन् दिने, 'अथ' इति उपदर्शने, इयं 'सक्षीबा' मद्यमदयुक्ता आसीत् । "हं" इति वाक्यालङ्कारे । एवं गन्धपुलाकं भुक्तवतीं संयतीं जना उपहसन्ति । वायुकायशब्दं च श्रुत्वा ब्रवीरन्- अहो ! इयं शङ्खवादकस्य भार्या पूर्वमासीत्, यद्वा भग्नाऽनया इत्थं वायुकायेनाश्रान्तं पूरयन्त्या “सुविही” अङ्गणमण्डपिका एवं प्रपञ्चयेयुः । “दुद्दिट्ठ कुलम्मि गरिहा य” त्ति दुर्द्दष्टधर्माणो अमी, कुलगृहं चैताभिरात्मीयं मलिनीकृतम्, एवं गर्हा भवति । ततश्च प्रतिगमनादयो दोषाः ॥
३४३
यत एवमतः
[भा. ६०५६ ] जहिं एरिसो आहारो, तहिं गमने पुव्ववन्निया दोसा । गहणं च अनाभोए, ओमे तहकारणेण गया ॥
वृ-यत्र विषये 'ईशः ' पुलाक आहारो लभ्यते तत्र निर्ग्रन्थीभिर्नैव गन्तव्यम् । यदि गच्छन्ति तदा त एव पूर्ववर्णिता दोषाः अथावमा ऽशिवादिभि कारणैर्गता भवेयुः, तत्र चानाभोगेन पुलाकभक्तस्य ग्रहणं भवेत् ।। ततः किम् ? इत्याह
[ भा. ६०५७]
गहियमनाभोएणं, वाइग वज्रं तु सेस वा भुंजे । मिच्छुप्पियं तु भुत्तुं जा गंधो ता न हिंडंती ॥
वृ- यदि अनाभोगेन पुलाकं गृहीतं भवति तदा "वाइगं" विकटं तद् वर्जयित्वा शेषं 'वा' विभाषया भुञ्जीरन् । किमुक्तं भवति ? -यदि तदपर्याप्तमन्यच्च भक्त लभ्यते तदा न भुञ्जते किन्तु तत् परिष्ठाप्यान्यद् भक्तं गृह्णन्ति; अथ पर्याप्तं तदा भुञ्जते, भुक्त्वा च तेनैव भक्तान पर्युषयन्ति; विकटं तु सर्वथैव न भोक्तव्यम् । भिक्षुप्रियं नाम पलाण्डु त पुनर्भुक्त्वा यावत् तदीयो गन्ध आगच्छति तावद् न हिण्डन्ते ॥
[भा. ६०५८ ]
कारणगमने वि तहिं, पुव्वं घेत्तूण पच्छ तं चेव । हिण्डन पिल्लण बिइए, ओमे तह पाहुणट्ठा वा ।।
वृ- अवमादिकारणैर्गतानामपि मद्य - पलाण्डु - लशुनान्येकान्तेन प्रतिषिद्धानि । अथ पूर्वमनाभोगादिना गृहीत् ततस्तद् गृहीत्वा पश्चात् तदेव भुक्त्वा तेनैव भक्तार्थेन तद्दिवसमासते न भूयो भिक्षाटन्ते । द्वितीयपदे द्वितीयमपि वारं भिक्षार्थं प्रविशेत् । 'अवमं' दुर्भिक्षं तत्र पर्याप्तं लभ्यते प्राघुणिका वा संयत्यः समायातास्ततो भूयोऽपि भिक्षाहिण्डनं कुर्वाणानामियं यतना"पिल्लण "त्ति धान्यपुलाके आहारिते यदि वायुकाय आगच्छेत् तत्रैकं पुनः पार्श्व प्रेर्य वायुकायं निसृजन्ति । उपलक्षणमिदम्, तेन यदा संज्ञासम्भवस्तदा यदि अन्यासां संयतीनामासन्ना वसतिस्तदा तत्र गन्तव्यम् । तदभावे भावितायाः श्राद्धिकायाः पुरोहडादौ व्युत्सर्जनीयम्
[भा. ६०५९ ] एसेव गमो नियमा, तिविह पुलागम्मि होइ समणाणं ।
नवरं पुन नाणत्तं, होइ गिलाणस्स वइयाए ।
वृ- एष एव 'गमः' प्रकारो नियमात् त्रिविधेऽपि पुलाके श्रमणानामपि भवति । न वरं पुनरत्र नानात्वम्-ग्लानस्य दुग्धादिकमाने तुं व्रजिकायां साधवो गच्छेयुः, तत्र च गताः संस्तरन्त आत्मयोग्यं रसपुकं न गृह्णन्ति, अथ न संस्तरन्ति ततः क्षीरादिकं भुक्त्वा न भूयो भिक्षामरन्ति । कारणे तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452